Book Title: Agamoddharak Kruti Sandohe Part 01
Author(s): Manikyasagarsuri, 
Publisher: Shantichandra C Zaveri

View full book text
Previous | Next

Page 267
________________ IN श्रमण आगमो ॥२५७॥ अन्येन्द्रियाणि योगाश्च, कषाया आहृतेर्यतः । तत आश्रयभीरूणा-माहारस्त्यागमहति ॥ ४४८ ॥ ग्राममोपी यथा ID स्तेनो, यावद्रव्यागमं श्वसन् । नृपेण धार्यते मानात् , तथा मोक्षार्थिना वपुः ॥ ४४९ ॥ अत एव जिनैः शास्त्रे, धर्मसहस्त्री द्वारककृति साधुदेहस्य धारणं । आख्यातं मोक्षहेतुभ्यः, परं निष्पापवृत्तितः ।। ४५० ।। धर्मस्य साधनं देह, आद्यमित्यपि लौकिकैः । सन्दोहे IN/ गीतं तदपि विज्ञानां. मान्यं तत्त्वविवेकतः ॥ ४५१॥ धर्मस्य नैव बाधा स्या-देहश्चद् धार्यते तथा । तदा न्यायोऽयमिष्टः il स्या-दन्यथा धर्मिवश्चनम् ।। ४५२ ॥ सर्वकर्मक्षयो मोक्षः, संयमः सत्तपोयुतः। धार्यते चेत्तदा बद्धकर्मणां विलयो भवेत् ॥४५३॥ तपोयुक् संयमो देहात् सम्यग्ज्ञानादिपोषणात् । ततोऽनवद्यमार्गेण, देहधारणमिष्यते ॥४५४॥ तीर्थेऽस्मिंस्तप उत्कृष्टं, वर्धमानजिनादृतं । पाण्मासिकं विधातुं चे-तत्तकत्कुरुते यमी ॥ ४५५ ।। इन्द्रियाणां न हानिः स्या-नापि संयमसाधने । नाशुभध्यानवच्चेतो. यत्र तत्तप इष्यते ॥४५६॥ भेदेषु षट्सु बाह्येषु, तपोऽनशनमादिमं । अभावे पारणं तत्र, स्यादूनोदरतातपः ॥ ४५७॥ यद्यस्याहारमानं स्या-त्ततो न्यूनं यदाहरेत् । तदोनोदरता ज्ञेया. द्वात्रिंशत्कवला मितिः ॥ ४५८ ॥ DI एकेनापि विहीनाया-मस्यामूनोदरो भवेत् । कवलेनैकं कणं याव-भोजने न्यूनता मता ॥ ४५९॥ प्रकामभोजने रोगा, विकास मन्मथोद्भवाः । प्रकामभोजिता शोभा-वहा नो संयते मुनौ ॥ ४६० ॥ क्षुधायास्तीव्रता साधौ, वैयावृत्त्यसमर्थता। ईर्यायां स्थामयोगाश्च, संयमीयाः सजीवनाः ॥४६।। आहारे कारणान्येता-न्युक्तानि मुनिको विदैः। षट् तेषां साधुरापाते, आहरन हि दुष्यति ॥ ४६२ ॥ सत्स्वेतेषु कारणेषु, नाहारोच्छेदकारणं । आतंकादि तदा कार्याऽवमौदर्येण खादितिः ॥४६॥ कथञ्चिच्चेदुभी हेतू. तदा धेर्येण साधुभिः। कार्योऽधसो व्यवच्छेदो, रोगाद्याः प्रबला यतः ॥४६४॥ एवमातङ्क -- ॥२५७॥

Loading...

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302