Book Title: Agamoddharak Kruti Sandohe Part 01
Author(s): Manikyasagarsuri,
Publisher: Shantichandra C Zaveri
View full book text
________________
आगमो
द्वारककृति
सन्दोहे
१२५५॥
कर्माणि, निरुन्ध्यात् संयमः सदा। परं प्रतिज्ञामादाया-वतेषु तं समाचरेत् ॥४१५॥ हीना प्रतिज्ञया या स्याद्द- A श्रमणध. या साऽभ्युदयावहा। कमरोधः प्रतिज्ञायां, साध्यमोक्षकसिद्धिदः ॥४१६॥ पापं विज्ञाय श्रद्धाय, प्रतिज्ञौचतिमञ्चति ।
मसहस्त्री पाल्या यावजीवमेषा, संयमोऽखण्डितस्तदा ॥४१७।। प्रतिज्ञापालनं तेषां, भीखो नासुखागमे। सौख्यागमे त्वनाकासा, ये स्युर्जीवितनिस्पृहाः ॥४१८॥ प्रसङ्गे सुखदुःखानां, ते स्युनिश्चलवृत्तयः। अप्रसङ्गेऽपि समुत्थाप्य, प्रसङ्गं ये सहिष्णवः ॥४१९॥ त एव सुभटा आजौ, जयं लब्धं समुत्सुकाः। प्रागेव ये कृताभ्यासाः, ‘सुखे दुःखेऽत्रधारणे ॥४२०॥ संयमस्य ततः सन्धां, परिपालयितुं नरः। कुर्यादादावेव दुःख-सुखापातस्थिरात्मताम् ॥४२१॥ स्वरूपं तपसो ह्येतत् , सत्सुखं यदपोज्झ्यते। असद्दःखं समुदीर्य, वेद्यते शुद्धचेतसा ॥४२२॥ अत एवोदित कैश्चित् , तपस्त्याज्यं व्यथोदयात् । यत्कर्मोदयतो, दुःख, न च तन्मोक्षसाधकम् ॥४२३॥ परं न तपसस्तचं, ज्ञातं तैर्लुब्धबुद्धिभिः । कर्मोदयजदुःखस्या-ङ्गीकारो धर्महेतवे ॥४२४॥ अन्यथा सदयः सत्यो, ब्रह्मचार्यपरिग्रहः । पदे पदे स्वमात्मानमपयेत्किं व्यथावलिम् ? ॥४२५॥ पारिव्रज्यं न कि सौख्य-त्यागदःखोदयात्मकम् ? । विवेकरक्षकाः किं न. सौख्यत्यागासुखोदयाः ॥४२६॥ तपस्विनं ह्याक्षिपन्ति, जडा यत्-पापयुग भवान् । अवतीर्णः क्षयायास्य, यदेवं तप्यते तपः ॥४२७॥ न च ते जानते स्वेषां, रागद्वेषमुहात्मनां । जन्म यद्वीतरागाणां, जन्माज्ञानं न सम्भवेत् ॥४२८॥ आत्मसात् प्राग्भवे यानि, कर्माणि प्रचितानि तु। क्षयस्तेषां कथं स्याच्चे-ब तपस्तप्यते धनम् ॥ ४२९ ॥ तेषामेव हि ज्ञानाग्निः, मज्वलेत् कर्मदाहकः । सुखदुःखसहिष्णुत्वं, तपसा येन जायते ॥ ४३० ॥ स्थिरप्रज्ञत्वमास्थाय,
॥२५५॥

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302