Book Title: Agamoddharak Kruti Sandohe Part 01
Author(s): Manikyasagarsuri,
Publisher: Shantichandra C Zaveri
View full book text
________________
IS/ क्रियते कर्मणां क्षयः । तमामावितचित्तानां, स्थिरचित्त तपस्विनि ॥४३१॥ ये केचित् स्थिरचित्ता न, ज्ञानयुक्तास्तपस्विनः। / भ्रमणधआगमो
कर्मबाहुल्यता तेषां, परे जातु न तद्विधाः ॥ ४३२ ॥ केपाश्चिमेक्ष्यते ज्ञानं, तपो वा मुक्तिगामिता । प्राग्भवादततभावा मसहस्री दारककृति
अतो नाद्भुतमत्र तु ॥४३३।। मरुदेवाप्रभा जीवा, ये स्युभवयुगे तथा । तेषां चाल्पभवत्वेन, बन्धो नेदृशकर्मणाम् ॥४३४॥ सन्दोहे सुखदुःखे द्विधा बाधा-स्तरभेदे ततस्तपः । बुधैस्तप्यं द्विधा येन, स्यात् सहिष्णुत्वमात्मनः ॥४३॥ जीवे कर्माणि ॥२५६॥
योगेभ्यः, सुखदुःखमलाविले । तत्तत्कर्मक्षयायैष, किं न योगैः प्रवर्तते ? ॥४३६॥ योगद्वाराज्यंते कर्म, योगद्वारैव लीयते । मुनीश्वरैरतो योग-तापनाय तपो मतम् ॥४३७॥ ज्ञानयोगेन हीनोऽपि, यत्तपः कर्तुमीहते । बाचं तपस्तदेवोक्त-मान्तरं ज्ञानयोगिकम् ॥४३८॥ ज्ञानयोगविहीनानां. तपसां यदनुश्रितिः । ततोऽपि ज्ञानिभिर्बाह्य-स्तपो
भेदो प्रगीयते ॥४३९॥ प्रायश्चित्तविभेदादौ, ततो या बाह्यवृत्तिता। सा नाभ्यन्तरतां रोद्ध-मीष्टे ज्ञानाद्यतः संका A ॥४४०॥ देह्यादौ मवमायात-स्तैजसेन सहागमात् । इच्छेदाहारमादातु-मग्निरन्येन्धनं यथा ॥४४१॥ तस्मादेव ग्रहादा
हा-रस्येच्छामन्तरेण तु । कर्मोदयाच्छरीरस्य, निष्पत्तिः स्यादनिच्छया ॥४४॥ व्याघातो नास्य जीवस्य, घातको न परस्य च । शद्धचैतन्यरूपोऽयं, बध्यते कायपदलैः ॥४४३।। स्वयं ज्ञानस्वरूपोऽपि, पुद्रलोच्छ्यमाश्रितः। ज्ञान ID तदानुकूल्येन, दर्शनं च न तु स्वयम् ॥४४४॥ शुकानां पञ्जरं बन्धः, कोशकारस्य तद्गृहं । तथैवात्मन एतद्धि, | वपुः परमबन्धनम् ॥४४५॥ इन्द्रियोच्छ्वासप्राणोक्ति-मनांसि तद्भवानि च । तदानुकूल्यमाश्रित्य, स्थास्नूनि कार्यदानि च ॥४४६।। चिदानन्दस्वरूपस्या-त्मन एता विडम्बनाः । आहारेणैव गमिता-स्तन्नाहारे बुधो रतः ॥४४७।।
१२५६॥

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302