Book Title: Agamoddharak Kruti Sandohe Part 01
Author(s): Manikyasagarsuri, 
Publisher: Shantichandra C Zaveri

View full book text
Previous | Next

Page 263
________________ आगमो- Ril सयमादराः TA संयमादराः ॥३८०॥ निनानां लिङ्गमदृश्य, जात्यघोटकवत्पुनः । गजवच्चाण्डयुगलं, मूर्तिस्तादृशी वास्तवी ॥३८१॥ श्रमणधनग्नाटा नैव नेत्राणां, देहाद्भिनां छवि स्थितां । मूर्तिषु कुर्वतेऽसच्च, पुंश्चिह्नाण्डयुगं स्फुटम् ॥३८२॥ षट्कायपरिरक्षायै, मसहस्री द्वारककृति मता साधोरुपतिः । तां त्यक्त्वाऽसंयतात्मानो. मता नग्नास्त साधवः ॥३८॥ अतो न संयमस्तेषां स्त्रीणां सन्दोहे भवति लेशतः। आईते शासने सङ्घो, विद्यतेऽतश्चतुर्विधः ॥ ३८४ ॥ प्रतिक्रान्तिरतीतानां, तदात्वानां तु ॥२५३॥ NI संवरः। भविष्यतां तु नियमो, दोषाणां संयमो मतः ॥ ३८५ ॥ चरंस्तिष्ठन्नुपविशन् , तथा च शयनं श्रयन् । भुञ्जन वदंश्च षट्काय-यतनां संयमी धरेत् ३८६॥ आन्तरः परिणामः स्या-दात्मनः शुद्ध उत्तमः। संयमस्तं लिङ्गदर्शी, बालः पश्यति लिङ्गतः ॥३८७॥ ग्रन्थानां त्याग एतस्य, दृष्टावाऽऽयाति तज्ज्वगः । बाला यथालिङ्गमेक्ष्य, साधोस्तं साधुमिच्छति | ॥३८८॥ असौ चर्यागतं पश्येत् पिप्डशुद्धिं गरीयसीं । विहृति मासकल्पाद्यां, नानाभिग्रहधारणम् ॥३८९॥ चित्रं बाद्यतपः कर्म, पारणं विकृतीविना । कायोत्सर्गकृति नित्यां, बालः पश्यति संयमे ॥ ३९० ॥ देवे यथासौं देवेशः, प्रातिहार्यादिकं | महं । कृतं प्रेक्ष्य दधीतान्तर्देवताबुद्धिमादरात् ॥३९१॥ धर्मे प्रमार्जनां शुद्धां, जीवरक्षापरायण । साधौ गृहिणि वीक्ष्यासो, धर्मश्रद्धां शुचिं धरेत् ॥३९२॥ वृत्तं विचारयेन्मध्यो, यत्तदात्मविशुद्धितः । कार्ये हेतूपचारेण, वृत्त संयममामनेत् ॥३९३॥ वृत्तं च प्रेक्षते मार्ग, गच्छन् जीवदयापरः ॥ निरवद्यां वदेद् भाषां, भोजनं दोषवर्जितम् ३९४॥ सम्यक् प्रमार्जयन् वस्तु, गृह्णानो निक्षिपन् तथा । निर्जीवे स्थान उत्सृजेन्मलमूत्रजलादिकम् ॥ ३९५ ॥ यस्तं नमति साधुत्वं, मत्वा गुप्तत्रिदण्डिनं । साधुनाऽनिशमाराध्या, यत् सदा मातृकाः पराः ॥३९६ ॥ देवे विचारयेन्मध्यो, वैरत्यागं प्रभावजं । जन्मारीणां देशनां च, IRI ॥२५३॥

Loading...

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302