Book Title: Agamoddharak Kruti Sandohe Part 01
Author(s): Manikyasagarsuri,
Publisher: Shantichandra C Zaveri
View full book text
________________
आगमो
द्धारककृति
सन्दोहे
॥२५९॥
सामायिकतया स्थितं । सावयसेवनत्याग - हेतुकार्यतया मतम् || ३४९ || अतः प्रावृविहाराद्या, ज्ञानाद्यर्थाः क्रिया मताः । संयमस्यापवादेषु, नेर्यायां पाठविच्युतिः || ३५० || ज्ञानदर्शनसम्पद्भ्या-माढ्या गतिचतुष्टयी। मोक्षो नरगतौ यस्मात्, तत्र पूर्णोऽस्ति संयमः || ३५१ ॥ प्रागन्यगतिदायुष्क - बन्धिनो ज्ञानदर्शने । प्राप्नुवन्ति भवांश्चैते, पल्यासङ्ख्यांशमानकान् || ३५२ || भवानव चारित्र - मेकेनाह्ना विमानिता । अभव्या अपि चारित्राद् ग्रैवेयान्तं समियूरति ।। ३५३ || युग्मम् || विभ्रत्त्रीय प्रतिपातीनि, जिनो ज्ञानानि गर्भतः । जगतः क्षेममाधातुं, नियमात् संयमं धरेत् || ३५४ || परिषहोपसर्गान् स, जयेद्भव्यहितेच्छया । विना न संयमं कोऽपि, जिनः प्राप्नोति केवलम् || ३५५ || संयमेन गता सिद्धि, सबाह्यान्तररूपिणा । स्वलिङ्गसिद्धाः प्रोच्यन्ते परे गृह्यन्यलिङ्गकाः || ३५७ || संघं स्थापयितुं सार्वो, जिनो दिशति देशनों । चेत्संयमं न कोऽप्यङ्गी - करोति तर्हि निष्फला ||३५८|| अनन्तेऽपि गते काले, नाभूदेतत्पुनः क्वचित् । जिनस्य देशनाऽऽद्या स्यात् संयमाभावतोडफला ||३५८ || दीक्षाकाले जिनेन्द्राणां स्वर्गादागत्य निर्जराः । लोकान्तिका जिनं प्राहु-स्तीर्थं भगवन् ! प्रवर्त्तय ॥ ३५९ ॥ एवं च संयमं तीर्थ, मार्गे ज्ञानादिके त्रिके । जिनस्य शासनं तिष्ठेन्नैव संयममन्तरा ॥ ३६० ॥ संयमस्यैव माहात्म्यं, यन्मासादिप्रमाणतः । सुखासिका तैजसी स्याद्वर्षान्तेऽनुत्तरप्रदा ॥ ३६१ || जिनेन संयमो दिष्टो, मोक्षायैव गणेशिने । परं तद्योगमाहात्म्यं यत्स्वर्गसुखमाध्यते ॥ ३६२|| संयमस्यैष महिमा, यन्नम्याः साधवो सर्वे तत्सहायकारित्वा-च्छासनस्य पदे पदे |||| ३६३॥ जिना यथा नमन्तीद्धं, तीर्थ संसदमागताः । सुराश्चक्रु - रादौ संयमिवन्दनम् ॥३६४॥
+
मताः । तथेन्द्राद्याः
भ्रमणध
सहस्त्री
।। २५१ ।।

Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302