Book Title: Agamoddharak Kruti Sandohe Part 01
Author(s): Manikyasagarsuri, 
Publisher: Shantichandra C Zaveri

View full book text
Previous | Next

Page 260
________________ थका आगमो. द्वारककृतिसन्दोहे ॥२५०॥ हेतुर्दर्शनं विना । अमेध्योत्करसदृक्षा-स्तस्मानापुस्तकन्ननु ॥३३३॥ जीवाद्यस्तित्वमानी स्या-दवश्य श्रमणधकर्मकामनः । गति बहुविधां जानन् , स स्यान्निर्वेदनिर्भरः ॥३३४॥ निविण्णो मोक्षमाशंसु-रनुकम्पां सदा ISI मसहस्री धरेत् । ततः संयमसाकासो, दर्शनी नान्यथा भवेत् ॥३३५॥ श्रुत्वा पैशाचिकाख्यानं, कुलवध्वाश्च रक्षणं । संयमोद्योगरक्षार्थ, स्वाध्यायाद्यादरः पुनः ॥३३६॥ ज्ञानदर्शनधर्तणां, न्यनताऽऽत्मनि भासते । तेन देशविराधित्वं, शास्त्रे तेषां प्रगीयते ॥३३७॥ अज्ञोऽपि प्राप्य चारित्रं, समृद्धोऽस्मीति मन्यते । अतः केवलशीलस्य, देशाराधकता मता ॥३३८॥ पदानि पञ्च पूज्यानि, शासने परमेष्ठिनां । सर्वाणि संयमाढ्यानि, सिद्धे स्वरूपसंस्थितेः ॥३३९॥ अष्टादशशीलाङ्गानां, सहस्राणि तु संयमे । तेनैकादशीकाः श्राद्धा, अपि नो नम्यतामगुः ॥३४॥ अपवादपदेन स्या-द्या काचिदङ्गबाधना। संयमार्थतया सा नो, शुद्धेश्च स्याद्विरोधिनी ॥३४१॥ संयमो ज्ञानदृग्वृत्तं, हेतुर्मोक्षेऽङ्गहेतुकं । ततस्तद्धारणायाहु-र्मुधाजीवित्वमाहताः ॥३४२॥ यावजीवमविश्राम, सर्वान्यनिरपेक्षतः । साधुभिर्धारणीयोऽयं, मोक्षमार्गानुगामुकैः ॥३४३॥ विचारे तत्त्वपूगस्य, श्रद्धा ज्ञान तु वेदने । आत्मस्वास्थ्यनिमग्नत्वं, संयमस्तु प्रतिक्षणम् ॥४४॥ हानोपादानयोग्याना-मर्थानां स्वल्पता भुवि । उपेक्षा संयमस्याद्धा, व्यामोति जगतीत्रयीम् ॥३४५॥ छद्मस्थानां भवेज्ज्ञानं, हेयादेयफलेग्रहि। उपेक्षाधनमेवात्र, केवलं संयमः सका ॥३४६॥ उत्कृष्टः संयमः सर्व-सवरो यनिरुध्यते । योगानामपि चेष्टाऽल्पा, निर्जरा केवला तत. ॥३४७|| अत एव ह्ययोगानां भेदौ संसारिमवतयोः। सामायिकादिचारित्र-प्रतिज्ञा भवभाविनी ॥३४८॥ अनवद्यासेवनं यत्, ॥२५॥

Loading...

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302