Book Title: Agamoddharak Kruti Sandohe Part 01
Author(s): Manikyasagarsuri, 
Publisher: Shantichandra C Zaveri

View full book text
Previous | Next

Page 258
________________ ॥२४॥ ISI दसौ दत्ते शिवश्रियम् ॥३०॥ एवं सत्यान्विते धर्मे, शौचवाक्येन देशिते । आदेयता तदा देष्टा, यदा स्यान्मार्गसंस्थितः || श्रमणआगमो KI ॥३०१॥ न प्रतिज्ञामृते वाच्यं, सजनैरप्युदीरितं । प्रमाणीक्रियते लोके, शासने तु विशेषतः ॥३०२॥ जैनस्य दर्शनस्यैष, धर्मसहनी द्वारककृति त विशेषो यदनादिके । भवे भ्राम्यद्भिरनिश-मसंयततया स्थितैः ॥३०॥ जन्तुभिः सर्वपापानां, स्थानान्यासेवितान्यतः। सन्दोहे | त्यज्यन्ते तानि यावन्न, तावत्तान्यनुगानि वै ॥३०४॥ अत एवाव्रतानीष्टान्यघागमकारणे । अन्यमंतं तु भोक्तव्यं, योगैर्यत् | क्रियतेऽङ्गिभिः ॥३०॥ त्रिभिर्विशेषकम् ॥ यदा व्यपगतं जन्तो-मिथ्यावं कर्मलाघवात् । तदा प्रत्येति बन्धं सो-ऽवता कर्मोदयागतात् ॥३०६॥ इन्द्रियाणां कषायाणां, रोधः स्याद्वास्तवोऽमुतः। न हीन्द्रियाणां नाशे चाभावे तत्पापविच्युतिः ॥३०७॥ अतोऽव्रतानि संयम्य, मनोऽक्षाणि च संवृणु । चतुर्णां तु समुच्छेदे, न योगेभ्यो भवाटनम् ॥३०॥ न चाधिकारिणां सत्ताअतिज्ञायां जनैरपि । दीयतेऽतो धर्मदेष्टा, प्रतिज्ञावान् भवेद् ध्रुवम् ॥३०९॥ सन्त्यष्टादश पापानां, स्थानानि जगतीतले । परं हेतौ फले चोह्ये, पञ्चस्वाधेषु सङ्गमः ॥३१०॥ हिंसानृतस्तेययोषाऽर्थेषु सन्धा मनीषिभिः। कार्यते धर्मदेष्टुत्वा-धिकारार्पण आदितः ॥३११॥ एवं विरक्तो मिध्यात्वा-दव्रतेभ्यश्च यो यतिः । लब्ध्वा गीतार्थतां लोकान् , देशयेद्धर्ममार्हतम् ॥३१२।। गृहीतां विरतिं पश्चाद्यावज्जीवं प्रपालयन् । ध्रुवं संयमरक्तः स्या-दन्यथाऽऽणून सार्थका ।। ३१३ ॥ उपदेशे स एवाहों, यः स्याज्ज्ञानादिमार्गदः । स्वयं गच्छन् शिवं मार्ग, न कर्थित आशया ॥३१४॥ यो वाञ्छति जगजन्तून् , मरणात् परिमोचितुं । सर्वयत्नेन सर्वार्थ-निरपेक्षमनाः सदा ॥३१५॥ न्याय्ये पथि स्थिता विज्ञाः,सममीश्वरनिःस्वकान् । शक्तांस्तदितरांश्चापि, प्रेक्षते न्यायतत्त्वगाः ॥३१६।। पृथ्वीकायादिकान्.सर्वान्, पञ्चाक्षान्तानवन् सदा। प्राणि- A ॥२४॥

Loading...

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302