Book Title: Agamoddharak Kruti Sandohe Part 01
Author(s): Manikyasagarsuri, 
Publisher: Shantichandra C Zaveri

View full book text
Previous | Next

Page 216
________________ धमणो आगमोद्वारककृतिसन्दोहे भगवान् महावीरः ॥२०६॥ तेन स्पष्टितं-महावीरोऽयं, न तु सामान्यवीर इति। प्रयत्ना- | दिषु परिषहेषु भवेत् । परीषहा अप्यनेके भगवता सोढा तिशयप्राप्तमेव तत एतन्महावीर इति नाम। प्रयत्नातिशयश्च एव । भद्रादिषु प्रतिमासु निरन्तरमह्यमानास्वपि भगवतो श्रमणस्य भगवतो महावीरस्य प्रव्रज्यादिनादाकेवलं गोपाला- वचनातिग एव प्रयत्नातिशयः। पञ्चदिनन्यूनषण्मासान्ते दिसङ्गमसुरान्तकृतविविधानुकूलपतिकूलोपसर्गसहनेषु विदित यः पूरितोऽभिग्रहः तत्रापि भगवतो निरतिशय एव यत्नः एवावश्यकनियुक्त्यादिषु यथायथं विस्तरेणोक्तत्वात् । परिषहाणां सहने । पार्श्वप्रभोयद्यपि कमठासुरेणोपसर्गः चतुर्विशतावपि तीर्थकरेषु न केषाश्चिदप्युपसर्गाः, न | कृतः, तथापि तत्र नागराजेनागत्य स उपसर्गयन् चैवंविधा घोरा उपसर्गा अन्यस्य कस्यापि वाचंयमस्यापि | उपसर्गश्च निवारितः । अत्र तु शक्रकृतां प्रशंसामसहिष्णुश्रूयन्ते । अनेकशो मरणावहेषूपसर्गेष्वापतितेष्वपि चरमशरी: | रप्युपसर्गयन् सङ्गमकामरो नामरेन्द्रेणापि निवारित इति । रित्वविशिष्टतीर्थकरत्वादेव नासौ जगाम निधनं । को ह्यग्नौ | किश्च-प्रयत्नातिशयवत्त्वादेव शक्रेन्द्रकृतामुपसर्गनिवारणार्थदहन कालचूलाक्रान्तो वा जीवेत् न वा बिभीयात् । देहात्मा- समीपावस्थानविज्ञप्तिमप्यवमेने, स्पष्टीचक्रे चासुरादिसहायन्यत्वाद्दीपनप्रयत्नो भगवान् वीर एव । यद्यपि कीलकाकर्षण- | मन्तरेणैव तीर्थकराणां केवलोत्पादव्यवहारं । मोक्षगमनका मन्ते खरकेन कृतं, तदा भगवान् महतीमेव व्यथां सेहे, लेऽपि यावत् षोडश प्रहरान दिदेश धर्म परिषदां सदेवमनुजki] परं न स गोपालादिवत्प्रतिकूलताभाक । स एवोपसों यः | सम्भवानां । दशोत्तरशताध्ययनानां पुण्यपापफलविपाकानामपि प्रातिकूल्येन परैरारभ्यते, व्यथासहनं तु स्वाभाविकागतचदा- । तत्रैव व्याकरणमपृष्टानामेव, मरुदेवाध्ययनविभावनप्रयत्नोऽपि ॥२०६॥

Loading...

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302