Book Title: Agamoddharak Kruti Sandohe Part 01
Author(s): Manikyasagarsuri,
Publisher: Shantichandra C Zaveri
View full book text
________________
श्रमणध
सही
॥:४३||
शिवे भवेत् । पुद्गलायत्तताऽशेषे, भवे प्रतिभवं नृणाम् ॥१५॥ भवे भवेऽमिलज्जन्तु नं बन्धुससिव्रजान् । मृत्यौ हित्वा भानमा
समं सर्व-मन्वेति जननान्तरम् ।।१५२॥ मोक्तव्यं भवगं सर्व, यद्दःखेनाजितं भवेत् । अर्जितं नैव मोक्तव्यं, जातु भव्यैर्न द्वारककृति
मोक्षगैः ॥१५३॥ धर्मस्य द्वेफले सिद्धे, शिवं स्वर्गश्च तत्र तु । स्वर्गः संसाररूपस्तत् , प्राप्यं कृषिपलालवत् ।।१५४॥ आस्तिसन्दोहे कानां फलं साध्यं, धर्मस्य शिवमिष्यते । तद्रष्टा सर्वदर्शी ना-चीतरागस्तथा भवेत् ॥१५५।। दृष्टे ध्येये तदुत्थान-कारणं
| ज्ञातुमर्हति । तन्मोक्षसाधकं धर्म सर्वज्ञो देष्टुमर्हति ॥१०६॥ जीवे कर्माणुसम्बन्धी, रागद्वेषविभावितः। शिवमत्येति स त प्राणी, सर्वज्ञो रागवर्जितः ॥१५७॥ शिवाय क्रियते धर्मः, सकषायो न युज्यते । सोऽतः कषायभेदानां. नाशो धर्मतया ।
मतः ॥१५८॥ पूर्णज्ञानादिरूपा य-दशरीरा च शाश्वती । मुक्तिस्तत् साधनं तस्या, ज्ञानाद्या एव नेतरे ॥ १५९ ॥ ज्ञानमात्मस्वरूपं यदाधितं कर्मभिस्तकत । ज्ञानरूपशिवेप्मूनां, क्षेया तत् कर्मसन्ततिः ॥१६०॥ आत्मना कर्मसम्बन्धः, कषायैरेव जन्यते । तत्कषायाः सदा क्षेप्या, धर्मस्तत्क्षपणामयः ॥१६॥ पूर्ण धर्म समाचर्य, पूर्णमापत् फलं स्वयं । स एव देवतारूपोऽर्यो ध्येयो मान्य एव च ॥१६२॥ मार्गे तदुदिते शैवे, ये प्रयान्त्यपरानपि । गमयन्ति मता धन्या, गुरवः पूजनास्पदम् ॥१६३॥ मैत्रीभावमयो धर्मो, जयस्ते नहि दृश्यते । कषायाणां कथं वैरानुषङ्गो धर्मसाधने ॥१६४॥ अपराधपरा जीवाः, सर्वे कर्मवशंवदाः। धर्म धातुं समीहा चेत् , त्याज्यं वैरं कषायजम् ॥१६५।। तच्चतुर्णा कषायाणां, जयो धर्मतया मतः । नहि दावानले दी. रोहत्यकुरजातयः ॥ १६६॥ विद्यासिद्धौ श्रुतारम्भे, निधिलाभेऽपि सजनाः। प्रयता विनाशाय, प्राकृपश्चासिद्धकामनाः॥ १६७॥ शिवाय धर्ममातबन, सत्याचं धर्ममादितः ।
॥२४॥

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302