Book Title: Agamoddharak Kruti Sandohe Part 01
Author(s): Manikyasagarsuri,
Publisher: Shantichandra C Zaveri
View full book text
________________
आगमी
२४॥
नाशमाप्नुयुः । वर्धते लोभ आश्रित्य, तांश्छायेवापराहिकी ॥११७॥ स्नेहाद्यांश्छेत्तुमीशाः स्युः, क्रोधादीन् साईचित्ततः। श्रमणध
तत्राप्ययं विशेषेण, वृद्धिमेति दुरुद्धरः ॥११८॥ क्रोधाद्याः पात्रमीक्षित्वो-दयं यान्ति न चान्यथा । अयं तु तन्तुजे दण्डे, सहस्री द्वारककृति- पठ्यामप्येति संस्थितिम् ॥११९॥ सतामपि दुरुच्छेदो, लोभो यद्दशमे गुणे । सूक्ष्मांशेनाप्यनुवृत्तः, क्षपकस्यापि KI सन्दोहे
तिष्ठति ॥१२०॥ लोभो मोहे महामलो. यदसौ श्रेणिमस्तके । स्थितं, मुनीश्वरं कष्टा, गुणमाद्यं परं नयेत् ॥१२१॥ क्षेत्रवास्तुहिरण्यादि, त्यक्त्वोपेता मुनीशतां । दमयेत् सुखतस्त्वाद्यान, लोभस्तु धर्मसाधने ॥१२२॥ नतेः क्रुधः शमस्तस्याः, | स्यान्मानस्य समुन्नतिः । नाशोऽस्य बुद्धितस्तस्यां, मायावृद्धिस्त्वमानिकी ॥१२३॥ श्रुताभ्यासेन सा नश्येत् , स्याल्लब्धास्पदता पुनः । लोभस्य तत्कथं छेद्योऽयं दुरात्मा विनाश्रितिम् ॥१२४॥ क्रुद्ध मत्तं शठं कुर्यात्स्त्री स्वायत्त क्षणादपि । लोभस्तु
बुद्धिमायाति, तामाश्रित्य तु सर्वशः ॥१२५॥ श्रुतं तपो गुणाः शीलं, समृद्धि परमां नयेत् । धर्मस्य चेन् मीलेल्लोभममानं KV वर्धयेद्भवम् ॥१२६।। क्रोधमानो सशाठ्यौ तु. सति वस्तुनि धावति । सत्स्वसत्स्वभिप्राय, बनीयाल्लोभ अर्जितम् ॥१२७॥
अव्यक्ताः क्रोधमानमाया, बाले वृद्ध रुजाऽऽतरे। लोभस्यैकस्य साम्राज्यं, गर्भारम्भेऽपि यः स्थिरः॥१२८॥ परपात्राणि पश्यन्ति, क्रुद्धो मत्तः प्रपञ्चकः । लोभ एकः स्वमाधार-मभिमैति निरन्तरम् ॥१२९॥ क्षान्त्या जयेत् क्रुधं मानं, मार्दवेन प्रपञ्चितां । ऋजुत्वेन त्रयोऽप्येतेऽगदास्तद्भावरोधनात् ॥१३०॥ उदितोऽनुदितो वाऽपि, न लोभो रुप्यते बुधैः । विनाऽऽत्मतत्त्वमग्नत्वं, यत् स सर्वपदार्थगः ॥१३१॥ लोभस्यान्तं स एवैति, यः स्यान्मोहाहवे जयी । संसारेऽसुभृतः सर्वे, लोभचकिवशंपदाः ॥१३२॥ देवपूजादिका धर्मा, अनुष्ठानप्ररोहिणः । कार्यकारणरूपस्तु, कषायाणां जयो वृषे ॥१३३॥ कषायाणां
॥२४॥

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302