Book Title: Agamoddharak Kruti Sandohe Part 01
Author(s): Manikyasagarsuri, 
Publisher: Shantichandra C Zaveri

View full book text
Previous | Next

Page 254
________________ ॥२४४॥ आगमो- ISI कर्मसङ्गविवर्जनात् । कर्मसङ्गविमुक्तिश्च, बन्धाभावाच निर्जरात् ॥२३५॥ संवरो निर्जरा चैते, सम्यक्त्वादिगुणोद्भवे । यथार्थ- II श्रमणधद्वारककृति- ख्यापनोत्थास्तु, सम्यक्त्वादिसमुद्भवाः ॥२३६ ॥ लोक आश्वभ्रतः सिद्धिं, यावत्तस्मात्परः पुनः । सर्वतो लोकमावृत्याऽव- मसहस्री सन्दोहे स्थितोऽलोक उच्यते ॥ २३७॥ लोकालोकगतिं चैनां, विचिन्त्य जितशात्रवैः । उक्तं लोकोऽप्यलोकश्च. सत्यं नैवातिवर्तते H ॥२३८॥ सुरा दैत्याः क्षेत्रपाला, यक्षा भूताः पिशाचकाः । जलं वह्निमयस्तानं, सत्यात् स्तम्नन्ति देहिनाम् ॥ २३९ ॥ MAI इहान्यलोकगं सर्व, वस्तु सत्ये प्रतिष्ठितं । द्वीपं नैवोत्प्लवेद ब्धिस्तत्स्थाङ्गिशुभकर्मतः ॥ २४० ॥ एवं च जगतां जन्म-जराIN/ व्याधिभयान्यपि । सत्येतरप्रजातानीत्थं सर्व सत्यमास्थितम् ।।२४१॥ अत एव परेशानमय. ओकार उच्यते । बुधैः सत्यतया ता नात्र, यदंशो ऽसत्यगः क्वचित् ॥२४२॥ त एव परमेशानाः, सत्ये यत्प्रतिमानताः। प्रवत्तितं सदा सत्यं, यैः स्वस्वरूपमानतः A ॥२४४॥ यो दधाति परं ध्यान, सत्यस्य स ह्यपोन्झति.। स्वस्थान् रागद्वेषमोहान् , नान्यथा सत्यसंस्थितिः॥२४४ ॥ A मोक्षमागैषिणां सोऽर्थ, सत्यं मार्ग प्रतिष्ठितः । यः साधयेन चान्यो यद् , गुञ्जाः पाकं न कुर्वते ॥ २४५ ॥ परात्मना H युगादौ यत् ,केवलज्ञानभास्वता । सत्यमुद्गीर्णमासीत् तत् ,कुतीधैरपि तच्छ्रितम् ॥२४६।। आत्मादीनाहुरेतेऽपि, यागादिवचः श्रित । अत एव प्रवादानां, मूलं जिनंवचो मतम् ॥२४७।। अतो यत्तत्र सत्यं स्यात् , तत्र मूलं जिनोदितिः । त्याज्यतेषां तु यत्स्वीय-कल्पनाभिर्विमिश्रणम् ॥ २४८ ॥ पायसं पोषकं लेश-स्तस्यापि प्रोज्झ्यते बुधैः । न परं विषसम्मिश्रं. तत्केनाप्युपयुज्यते ॥२४९॥ शुद्धसस्यैषिणा तस्मात् , त्याज्याः सर्वे कुतीथिकाः । हतमोहमहामल्लः सेव्यः सत्यप्ररूपकः ॥ २५० ।। ॥२४४॥ सत्यमन्वेषमाणस्तजनो मार्ग प्रतीच्छति । अतोऽपवर्गसंसिद्धथे, सत्ये धर्मेऽवतारणं ॥ २५१ ॥ मार्गो धर्मो दया शीलं,.

Loading...

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302