Book Title: Agamoddharak Kruti Sandohe Part 01
Author(s): Manikyasagarsuri,
Publisher: Shantichandra C Zaveri
View full book text
________________
आगमो
श्रमणध
द्वारककृति
मंसहनी
सन्दाहे
॥२३॥
: पुरा भवेत् ॥२३॥
जीवितान्तकरी पीडा
तत्कपायात् क्षयस्तस्मादादो तस्य प्रगीयते ॥१७॥ विनयश्रम्भनिलौल्य गुणाः स्युः सजनोदितात् । न रोचतेऽद आराणां वैरं तस्मान्मुखे त्यजेत् ।।१८।। स एव विरतो वैरान, भवेद्यः स्यात्परः क्षमी। आदो धर्म जिनः ख्याति, क्षान्तिरूपं नृणां हितम् ॥१९॥ क्रुधो वैरं ततः क्लेशस्तत आज्यादिसम्भवः । भवानुबन्ध्यतो बैरं, तस्मात्क्रोधो भयङ्करः ॥२०॥ अव्यवहार्येष्वपि क्रोधः, प्रचरेन तथा परे । कषायास्तदसौ सर्व-निग्राह्यो दोष्मतां मुखे ॥२१।। बाह्यवस्त्वाश्रितः क्रोधो, मानाद्यास्तु विचारजाः । तन्निग्राह्यः पुरा क्रोधः, सुनिग्राह्यो यतः सकः ॥२२॥ कर्मणामावलौ तावदादिमा पठिता क्रुधा । कषायाणां हतौ शान्तो, क्रुधः शान्तिः पुरा भवेत् ॥२३॥ सदेशजनसम्बन्धि-वर्गसङ्क्रामिणी क्रुधा । भवान्तरे च स याति, यथा रावणलक्ष्मणौ ॥२४॥ वरेण कमठः पार्श्वे,महावीरे च गोपकाः । जीवितान्तकरी पीडां, न चक्रुः किं क्रुधोद्धताः? ॥२५।।
क्रोधोऽन्यजीवितान्त्येक्षी, न चान्यान्तेन शाम्यति । भवभीतास्ततो जीवा !, जिन आह त्यजन्तु भोः ।।२६।। रागोक्षिण KN स्फुरण घ्राणे, कम्पनं चौष्ठयोर्द्विके। गले शोषो हदि प्लोष-स्त्रुटिः कव्याम्पदोश्चलिः ॥२७।। गतौ तैक्ष्ण्यं स्वरे चौग्य, चित्त
ऽत्याकुलताऽधमा । काये तापोऽशनेऽनिच्छा, पाने न पयसो गिलः ॥२८॥ तापे जीवे रुचिः सर्वस्मिन्मात्रादावपीहिते। न ह्यग्निदग्धुमुद्युक्तो, भेदमीक्षेत कं चन ॥२९॥ न लुब्धानां प्रतिच्छन्दे, न मायिनां न मानिनां । रौयं यथा कुधाsध्मातकायानां सर्वसाक्षिकम् ॥३०॥ आदर्श मुखमीक्षेत, लुब्धो मायी मदाविलः। स्वरूपस्थं विरूपं तु, कुद्धः स्वमीक्षते यदि ॥३॥ तत्स्वादर्शदृशेस्त्याज्यपदवीं याति क्रुद्धता । निस्तृणे वह्निवञ्चैष, निर्जने शाम्यति स्वयम् ॥३२॥ व्यापारा इतरेऽप्यस्य, रूध्युर्बाह्यप्रवर्त्तनं । तत्त्यागोऽस्य भवेत् सौख्यात्तदादौ क्षान्तिरीरिता ॥३३॥ बिभ्यत्याढ्या अपि क्रुद्धाद् , यद्वन्ना
भोः ॥२६।। रागोदित
॥२३॥

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302