Book Title: Agamoddharak Kruti Sandohe Part 01
Author(s): Manikyasagarsuri,
Publisher: Shantichandra C Zaveri
View full book text
________________
आगमो
द्वारककृति
सन्दोहे
॥१८॥
सन्मतित्वं, यत च्योष्यच्च्यवच्च्युतज्ञानं दशमाद्देवलोकात्। 'जंबूदीवं आभोएमाणे'त्तिवचनात् । तस्चतस्तु संहरणं हरि- श्रमणो द्वितीयं शक्रेण त्रैक लिकसौधर्मेन्द्राचारानुवृत्त्या देवान- गैगमेषिण एव कार्य । अत एव श्रीभगवत्यां-'पभू ण
IHI भगवान् न्दायाः कुक्षेः समादाय भगवन्तं त्रिशलाकुक्षौ मोचनाय | भंते ! हरिणेगमेसी सक्दए इत्थीगब्भ'मित्यादिकः सूत्रप्र-II
HI'महावीरः समादिष्टो हरिणगमैषी पदात्यनीकाधिपस्तेन च भगवान् | बन्धः । आचाराङ्गे च न शक्राज्ञापनादि संहरणफलं च गर्भान्तरं संहृतः, विषये चात्र भगवान् स्वस्य संहरिष्य- हितानुकम्पारूपं हरिणेगमेषिण एव, जीतं तु शक्रहरिमाणसंहियमाणसंहृतेति त्रैकालिकी दशां विवेद । न च | अंगमैषिणोद्वयोरपीति पर्युषणाकल्पाचाराङ्गो। शक्रस्य जीतं वाच्यं सङ्क्रमणस्य श्रेयस्त्वात्कथं न चकार शक्रो ?, | संहरणकारापणमितरम्य तु तत्करणं, संहरणकालज्ञापनमयस्तत्रादिष्टो हरिणैगमैपीति । प्राक्तावन्न सङ्क्रमणक्रियायाः | प्याचाराङ्गे 'तेणं कालेण मित्याधुपक्रमशून्यं गर्भान्सरसङश्रेयस्करता भगवजिनजन्मादीनामिव । अत एव च क्रमणकालदर्शनाय संहरणयोग्यसवियवनिष्पन्नताय तावनीलोकानुभावप्रभावप्रोद्भूतेन्द्रासनचलनं स्थानाङ्गोक्तवत् चर्गोत्रोदयस्य भुक्तस्य ज्ञापनाय च । कल्याणकानि जन्मात्रिजगदुद्योतः सकलेन्द्रागमनन्दीश्वरमहिमादि नात्र दीनि तु त्रिजगद्धितानि, न चानुकम्पादिविषयाणि, तस्कृतं किश्चिदपि । न च जन्मादीनि शनकार्याणि, किन्तु | प्रसङ्गनोत्सूत्रभाषितया नीमलयगिरिभिराख्यातस्यापरासतन्महोत्सवाः । सङ्क्रमणकालज्ञानमपीन्द्रस्य जम्बूद्वीपालाका | म्मततत्कल्याणककथक इति खाद्यजिनदत्तेन व्याख्यातस्य। नप्रसङ्गनं, न लोकानुभावसम्पादितासनचलनादिभवं, | जिनवल्लभोपज्ञत्वादेतन्मतस्य श्रीहरिभद्राभयदेवसूर्यादिभिः
-IM
॥१८॥

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302