Book Title: Agamoddharak Kruti Sandohe Part 01
Author(s): Manikyasagarsuri,
Publisher: Shantichandra C Zaveri
View full book text
________________
आगमोद्वारककृति
सन्दोहे
॥१९३॥
SS
श्रमणो
भगवान्
1
गुति धुव्वंति इति खलु समणे भगवं महावीरे इति | धरगणस्यावाप्तिर्या, सा श्रमणस्य भगवतो महावीरस्य कुमतखलु ०' इति । ततश्चेदं निश्चितं भवति यदुत - तदानींतनेऽपि वासनाभिमाननिरसनानन्तरीयकधर्मोपदेशेनाभूत् । ततश्च श्रमश्रमणस्य भगवतो महावीरस्य सदेवमनुष्यासुरे लोके पूरणा- णस्य भगवतो महावीरस्य महद्यशोभागित्वं । गणधराणां प्राकानि 'महावीरः दियोग्यं यश आसीदेव, चतुर्विंशतेरपि जिनानां परमोत्कृष्ट- कानि मिथ्यामतानि कथं तत्प्रतिपादनं कथं समाधानं सर्वज्ञतायशोभागित्वमस्त्येव सदेवमनुजासुरे लोके, परं भगवतो प्रत्ययेन तदुक्ताचरणं प्रतिज्ञाय कथं प्रव्रज्यायाः स्वीकृति महावीरस्यावसर्पिणीचतुर्थारकपर्यन्तभागभावित्वेन कुमतप्रस्ट - सर्वमप्येतदावश्यक विवरणादौ विशेषेणोक्तं सर्वजैनप्रसिद्धमरवति काले तीर्थप्रवर्तनात् विशेषेण पराक्रमस्यावश्यकता, मेव । तत्र च गणधराणां वादे सत्येव जीवतत्त्वे शेषाणामपराक्रमतारतम्यानुसारेणैव च जगति कीर्त्तिवर्णशब्दश्लोक- शेषाणामर्थानां जिज्ञासेति प्राग्जीवविषयो वादः । सिद्धे च रूपो यशोवादः प्रवर्तते, पराक्रमश्च भगवतो महावीरस्य तस्मिन् जीवधर्माणां ज्ञानसुखादीनां वैचित्र्यात्तत्कारणोदयक्षतीर्थप्रवृत्तेः प्रारम्भे एव कर्त्तव्यतामायातः । यतो नहि याद्याधारभूतस्य कर्मणः प्रसाधनं । सिद्धयोरपि परभवयात्रयोविंशतौ भगवत्सु कस्यापि भगवतो भाविगणधरा यित्वस्यासिद्धौ दानादिधर्मानुष्ठानवैयर्थ्यमिति तज्जीवतच्छविवादायोपस्थाय गणभृत्पदवीमासादयामासुः । न च प्रत्ये रीरवादनिरासः परभवयायितासिद्धिः सकर्मजीवस्य । सिद्धेकमागमनं प्रतिबोधनं चासीत्, भगवतो महावीरस्य सर्व ष्वपि त्रिषु भवाभिनन्दिवासनावशात् सकलस्यापि जगतः तजातं । एवं च शेषाणां जिनानां धर्मोपदेशमात्रेण गण स्वप्नेन्द्रजालादिवदसद्दर्शनत्वे न कल्याणकरीसरणि श्रयेच्छ्रो
|
॥१९३॥

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302