Book Title: Agamoddharak Kruti Sandohe Part 01
Author(s): Manikyasagarsuri, 
Publisher: Shantichandra C Zaveri

View full book text
Previous | Next

Page 212
________________ भ्रमणो भागमो- क्तस्ततः शुलपाणियक्षपतिबोधाय सोपसर्गेपि तदाबासे- | च निषिद्धं प्रमादस्थानमाचरित मिति ? द्वारककृति- स्थात् कायोत्सर्गेण । प्रतिबुद्धश्चान्यप्राणिजीवितान्तकरानपि | सूत्रव्यवहारानुसारियोग्यो निषेधः, आगमव्यवहारिणीपि घोर नुपसर्गान विधायापिाअवीतगगोऽपि वीतरागद्वेषतामनु- यदिन तद्विषयः। यतो भगवान् गौतमः समहिषीक एकाकी भगवान् सन्दोहे भवन् कर्मनिर्जरानिमग्नोऽधिसोढवांश्च तान् । यद्यपि सर्वे- | भूमिगृहे गतः, भगवान् स्थूलभद्रश्च कोशावेश्यागृहे चतु महावीर ॥२०२॥ प्यास्तिका देहादात्मनो भिन्नत्वं लक्षणादिभेदेन मन्वते | उसी स्थितस्तत्र कि सूत्रादेशः १, भगवांस्तु कल्पातीत प्रतिपादयन्ति च तथा सभ्यानामप्यग्रे, परं तनुतनुबाधास- | इति न स निषेधविषयः । चतुर्ज्ञानधरत्वाच्च नास म्भवेपि तत्पतीकारलीनाः, समर्थ च त्रातारमनुगच्छन्ति। मीक्ष्यकारी। यथालाभमेव भगवत्प्रवृत्तिः। अनुकम्पाAI सतश्च स्पष्टैव तेषामयथावादकारिता । भगवान् महावीरस्त | विशेषादि त्वस्त्येवा। न च रागबुद्धया स त्यागः किन्तु धर्मोदयानुसारी जीवितान्तकरानुपसर्गान स्थान तेषां गत्वापि शासनशोभायै केवलायै इति केवलमवाप्यापि भगवान् सेहे । स्वोपसर्गाशमनिवारणाय शक्रेण सदा समासन्नावस्था- | संयमधर्मपथपान्थ एव । यतोऽनुभूयापि षण्मासीलोहितवनाय कृतां विज्ञप्तिं चावमेने। ततश्चांद्वितीयधर्मातिशेयवाने- !बाधां तनिवारणाय परमश्राविकया कृतं पाकं न्यषेधयत् कत्रिजगतीतिलकः श्रमणो भगवान महावीर इति विपश्चि-सिंहायानगाराय । ननु चिकित्सेयं, निषिद्धा चासौ श्रमणानाद्भिनिश्चयमेवेति । नन्वेवंविधेन संयमधर्मातिशयवता भूत्वा मिति । यतः शासनापभ्राजिष्णुगोशालकादिप्रचारितासभ्याकिमिति 'जे उ दाणं पसंसंती'त्यादिना 'गिहिणो वेयावच्च'मिति नुचितेन वाक्येन दूनस्य सिंहानगारस्य समाधये सकलशा- A २०२॥ 04

Loading...

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302