Book Title: Agam Sutra Satik 10 Prashnavyakarana AngSutra 10
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
द्वार-१, अध्ययनं-१,
३६७ दुःखोत्पादनरूपत्वात् प्रस्तुतपर्यायविनाशकारणत्वाञ्चोपचारात् प्राणवधत्वं, आह
“तप्पञ्जायविनासो दुक्खुप्पातो य संकिलेसोय।
एस वहो जिनमणिओ वज्जेयब्वो पयत्तेणं ॥' त्ति, जीवितान्तकरणः २२ भयंकरश्च प्रतीत एव २३ ऋणं-पापं करोतीति ऋणकरः २४ 'वज्जो'त्ति वज्रमिव वज्रं गुरुत्वात् तत्कारिप्राणिनामतिगुरुत्वेनाधोगतिगमनाद् वय॑ते वा विवेकिभिरिति वर्जः, 'सावजो'त्ति पाठान्तरे सावधः-सपाप इत्यर्थः २५ ।
'परितावणअण्हउ'त्ति परितापनपूर्वक आश्रवः परितापनाश्रवः, आश्रवो हि मृषावादादिरपि भवति न चासौ प्राणवध इति प्राणवधसङ्ग्रहार्थमाश्रवस्य परितापनेति विशेषणमिति, अथवा प्राणवधशब्दं नामवन्तं संस्थाप्य शरीरोन्मूलनादीनि तन्नामानि सङ्कल्पनीयानि ततः परितापनेति पञ्चविंशतितमं नाम आश्रव इतिषविशतितममिति २६ _ विनाश' इति प्राणानामिति गम्यते २७ 'निज्झवण'त्ति निः-आधिक्येन यान्ति प्राणिनः प्राणास्तेषां निर्यातां-निर्गच्छतांप्रयोजकत्वं निर्यापना २८ 'लुपण तिलोपना-छेदनंप्राणानामिति २९ ‘गुणानां विराधनेत्यपिचेति हिंस्यप्राणिगतगुणानां हिंसकजीवचारित्रगुणानां वा विराधनाखण्डना इत्यर्थः, इतिशब्द उपदर्शने, अपिचेति समुच्चये इति २० । 'तस्से'त्यादि प्राणिवधनाम्नां निगमनवाक्यं 'एवमाईणि'त्ति आदिशब्दोऽत्र प्रकारार्थो यदाह॥१॥ “सामीप्येऽथ व्यवस्थायां, प्रकारेऽवयवे तथा।
चतुष्वर्थेषु मेधावी, आदिशब्दं तु लक्षये- ।।" दिति । तान्येवमादीनि-एवंप्रकाराण्युक्तस्वरूपाणीत्यर्थः नामान्येव नामधेयानि भवन्ति, त्रिंशत्राणिवधस्य कलुषस्य-पापस्य कटुकफलदेशकानि-असुन्दरकार्योपदर्शकानि यथार्थत्वातेषामिति । तदियता यन्नामेत्युक्तमथ गाथोक्तद्वारनिर्देशक्रमागतंयथा च कृत इत्येतदुपदर्शयति, तत्र च प्राणिवधकारणप्रकारे प्राणिवधकतणामसंयतत्वादयो धर्मा जलचरादयो वध्याः तथाविधमांसादीनि प्रयोजनानिचअवतरन्तिएतनिष्पन्नत्वात्प्राणवधप्रकारस्येति तानि क्रमेण दर्शयितुमाह
मू. (७)तंच पुण करेंति केई पावा अस्संजया अविरया अनिहुयपरिणामदुप्पयोगी पाणवहं भयंकरं बहुविहं बहुप्पगारं परदुक्खुप्पायणप्पसत्ता इमेहिं तसथावरेहिं जीवेहिं पडिनिविट्ठा, किं ते?, पाठीणतिमितिमिंगिलअनेगझसविविहजातिमंदुक्कदुविह कच्छभणक्कमगरदुविगाहादिलि वेढयमंदुयसीमागारपुलुयसुंसुमारबहुप्पगाराजलयरविहाणाकते य एवमादी, कुरंगरुरुसरभचमरसंबरहुरब्भससयपसयगोणसरोहियहयगयखरकरभखग्गवानरगवयविगसियालकोलमजारकोलसुणकसिरियंदलगावतकोकंतियगोकण्णमिहमहिसविग्घछगलदवियासाणतरच्छअच्छन्भल्लसलसीहचिल्ललचउप्पयविहाणाकए य एवामादी, अयगरगोणसवराहिमउलिकाउदरदब्धपुष्फयासालियमहोरगोरगविहाणककए य एवमादी, -
-छीरलसंरबसेहसेल्लगगोधुंदरणउलसरइजाहिगमुगुसखाडहिलवाउप्पियधीरोलियसिरीसिवगणे यएवमादी, कादंबकबकबलाकासारसआडासेतीयकुललवंजुलपारिप्पवकीवसउण-दीविय हंस धत्तरिडग भासकुलीकोसकुंचदगतुंडढेणियालगसूयीमुहकविलपिंगल- स्खगकारंडगचक्क
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 192