Book Title: Agam Sutra Satik 10 Prashnavyakarana AngSutra 10
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 12
________________ द्वारं-१, अध्ययनं -१, ३६५ मू. (५) पाणवहो नाम एस निच्चं जिणेहिं भणिओ-पायो चंडो रुद्दो खुद्द साहसिओ अनारिओ निग्घिणो निस्संओ महब्मओ पइभओ १० अतिभओ बीहणओ तासणओ अणजो उव्वेयणओ य निरवयक्खो निद्धम्मो निष्पिवासो निक्कलुणो निरयवासगमणनिधणो २० मोहमभयपयट्टओ मरणावेमणस्सो २२ । वृ. 'पाणवहो' इत्यादि, प्राणवधो हिंसा नामेत्यलङ्कृतौ वाक्यस्य एषः - अधिकृतत्वेन प्रत्यक्षो नित्यं सदा न कदाचनापि पापचण्डादिकं वक्ष्यमाणस्वरूपं परित्यज्य वर्त्तत इति भावना, जिनैः - आप्तैर्भणितः उक्तः, किं विध इत्याह--पापप्रकृतीनां बन्धहेतुत्वेन पापः, कषायोत्कटपुरुषकार्यत्वाच्चण्डः, रौद्राभिधानरसविशेषप्रवर्त्तितत्वाद्रौद्रः क्षुद्रा-द्रोहका अधमा वा तत्प्रवर्त्तितत्वाच्च क्षुद्रः, सहसा -- अवितर्कप्रवर्त्तित इति साहसिकः पुरुषस्तत्प्रवृत्तित्वात् साहसिकः, आराधाताः पापकर्मेभ्य इत्यार्यास्तन्निषेधादनार्या - म्लेच्छादयस्तत्प्रवर्त्तितत्वादनार्यः, न विद्यते घृणा - पापजुगुप्सालक्षणा यत्र स निर्घृणाः, नृशंसा-निः सूकास्तदव्यापारत्वात् नृशंसाः निष्क्रान्तो वा संशायाः - श्लाधाया इति निःशंसः, महद् द्भयं यत्मादसौ महाभयः, प्राणिनं प्राणनं प्राणिनं प्रति भयं यस्मात् स प्रतिभयः, भयानि - इहलौकिकादीन्यतिक्रान्तोऽतिभयः अत एवोक्तं - मरणभयं च भयाणं' ति 'बीहणउ' त्ति भापयति-भयवन्तं करोतीति भापनकः, त्रासः - आकस्मिकं भयं अक्रमोत्पन्नशरीरकम्पमनः क्षोभादिलिङ्गितत्कारकत्वात्रासनकः, 'अणजे ' त्ति न न्यायोपेत इत्यन्याय्यः, उद्वेजनकः - चित्तविप्लवकारी उद्वेगकर इत्यर्थः, चकारः समुच्चये, 'निरवयक्खो' त्ति निर्गताऽपेक्षापरप्राणविषया वा परलोकादिविषया वा यस्मिन्नसौ निरपेक्षः निरवकाङ्क्ष वा, निर्गतो धर्मात् श्रुतचारित्रलक्षणादिति निर्धम्मः, निर्गतः पिपासा या वध्यं प्रति स्नेहरूपाया इति निषपिपासः, निर्गता करुणा-दया यस्मादसौ निष्करुणनः, निरयो - नरकः स एव वासो निरयवासस्तत्र गमनं निरयवासगमनं तदेव निधनं - पर्यवसानं यस्य स निरयवासगमननिधनः तत्फल इत्यर्थः, मोहो- मूढता महाभयं - अतिभीतिः तयोः प्रकर्षक:प्रवर्तको यः स मोहमहाभयप्रकर्शकः क्वचिन्मोहमहाभयप्रवर्द्धक इति पाठः, 'मरणावेमनस्सो त्ति मरणेन हेतुना वैमनस्यं - दैन्यं देहिनां यस्मात् स मरणवैमनस्यः । प्रथमं - आद्यं मृषावादादिद्वारापेक्षया अधर्म्मद्वारं- आश्रवद्वारमित्यर्थः तदेवमियता विशेषणसमुदायेन याध्शः प्राणिवध इति द्वारमभिहितं, अधुना यन्त्रामोतिद्वारमभिधातुमाह " मू. (६) तस्स य नामानि इमानि गोण्णाणि होति तीसं तंजहा-पाणवहं १ उम्मूलणा सरीराओ २ अवीसंभो ३ हिंसविहिंसा ४ तहा अकिखं च ५ घायणा ६५ मारणा य ७ वहणा ८ उद्दवणा ९ तिवायणाय १० आरंभसमारंभी ११ आउयकम्मस्सुवद्दवो भेयणिडवणगालणा य संवट्टगसंखेवो १२ म १३ असंजमो १४ कडगमद्दणं १५ वोरमणं १६ परभवसंकामकारओ १७दुग्गतिप्पवाओ १८ पावकोवो य १९ पाव लोभो २० छविच्छेओ २१ जीवियंतकरणो २२ भयंकरो २३ अणकरोय २४ वज्रो २५ परितावणअण्हओ २६ विनासो २७ निजवणा २८ लुंपणा २९ गुणाणं विराहणत्ति ३० विय तस्स एवमादीनि नामजानि होति तीसं पाणवहस्स कलुसस्स कडुयफल देसगाई । वृ. 'तस्से' त्यादि, तस्य - उक्तस्वरूपस्य प्राणिवधस्य चकारः पुनरर्थः नामानि - For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 192