________________
तृतीयं चातुरङ्गीयमध्ययनम् ॥
तेन हेतुना परीषहाः सह्या येन चतुरङ्गी दुर्लभेति तृतीयं चतुरङ्गीयाध्ययनमाह
चत्तारि परमंगाणि, दुल्लहाणीह जंतुणो ।
माणुसत्तं सुई सद्धा, संजमंमि य वीरियं ॥१॥ व्याख्या-चत्वारि मोक्षस्य परमाणि प्रकृष्टान्यङ्गानि उपायाः परमाङ्गानि दुर्लभानि स्युः, इह संसारे जन्तोः (पाठान्तरे-'देहिणो' देहिनः) मानुष्यं मनुष्यभवः १ श्रुतिर्धर्मस्य २ श्रद्धा तत्वरुचिः ३ संयमे च विरतौ वीर्यं ४ । विशेषेणेरयति प्रवर्त्तयत्यात्मानं क्रियाष्विति वीर्यं सामर्थ्यम् । चतुर्भिरङ्गैः
माणुस्स १ खित्त २ जाइ ३, कुल ४ रूवा ५ रुग्ग ६ आउयं ७ बुद्धी ८ । सवण ९ ग्गह १० सद्धा ११ संयमो १२, अ सड्डत्तं च १३ लोगंमि दुल्लहाई ॥१॥
[उत्त. नि./गा.१५८ ] एते त्रयोदशभावाः सङ्ग्रहीता ज्ञेयाः । अत्र मानुष्यभवदुर्लभतायां दशदृष्टान्तसूचनं
चूलग १ पासग २ धन्ने ३, जुए ४ रयणे ५ सुमिण ६ चक्के ७ य ।। चम्म ८ जुगे ९ परमाणू १०, दस दि®ता मणुयलंभे ॥१॥ [ उत्त. नि./गा. १५९]
चोल्लको भोजनं । तत्कथा चेत्थं-काम्पिल्ये ब्रह्मदत्तचक्रिणो राज्यं श्रुत्वैको द्विजः पुरा चक्रिपरिचितो बह्वापत्सु कृतचक्रिसहायः पूर्वं दत्तसङ्केततस्तत्रागात्, चक्रिणो ऽभिषेके द्वादश वर्णाणि जातानि, स तत्र प्रवेशं न लेभे । एकदोपानद्धवजीभूय स राजमार्गे तस्थौ । चक्रिणा राजपाटिकायां याता दृष्ट्वोपलक्ष्य स स्वान्तिकमानीतः, एकेऽप्याहुस्तेन द्वारपालं सेवमानेन द्वादशवर्षेश्चक्र्यापि । यथेच्छं वरं वृण्विति चक्रिणोक्ते भार्याप्रेरितः स ऊचे देव त्वद्गृहादारभ्य भरते सर्वगृहेषु सदीनारैकार्पणभोजनं दापय ! सर्वगृहभोजनादनु पुनस्त्वद्गृहे भोजनं मेऽस्तु । चक्र्यूचे मूर्ख देशादि किं नेहसे ? सोऽवग् ममेयता सुखं । आद्येऽह्नि
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org