Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Jaykirtisuri
Publisher: Bhadrankar Prakashan
View full book text
________________
२५०
श्रीउत्तराध्ययनदीपिकाटीका-१ व्याख्या-एतादृश उक्तस्वरूपः, पार्श्वस्थाद्या ये पञ्च कुशीला ज्ञानाचारादिविराधकास्तद्वदसंवृतोऽनिरुद्धाश्रवः स पञ्चकुशीलाऽसंवृतः, रजोहरणादिवेषं धारयतीति रूपधरः, प्राकृतत्वाद्विन्दुः, मुनिप्रवराणां हिट्ठिमोऽधस्ताद्वर्ती, वेषाग्रहाज्जघन्यसंयमस्थानवर्तितया, अस्मिन् लोके विषमिव गर्हितो भ्रष्टप्रतिज्ञो जनैनिन्द्यते धिगेवमिति, अत एव न स इहेति इह लोके, नापि परत्र लोके, कोऽर्थः ? तस्य यतिश्राद्धत्वयोरप्रवेशात् ॥२०॥ जे वज्जए एए सया उ दोसं, स सुव्वए होइ मुणीण मज्झे । अयंसि लोए अमयं व पूइए, आराहए लोगमिणं तहा परं ॥२१॥ त्ति बेमि
व्याख्या-यो वर्जयत्येतान् सदैव दोषान् स्वेच्छासुखविहारादिपापाचारान् स सुव्रतो भवति मुनीनां मध्ये भावमुनित्वेनासौ गण्यते, अस्मिन् लोकेऽमृतमिव पूजित आराधयति, शुभगुणसुगत्याप्त्या द्विविधमिहपरलोकभेदेन लोकमिमं प्रत्यक्षं, [तथा परं परलोकमिति ।] इति समाप्तौ। ब्रवीमीति प्राग्वत् ॥२१॥
इति पापस्थानवर्जनाय सप्तदशं पापश्रमणीयाध्ययनमुक्तम् ॥१७॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350