Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Jaykirtisuri
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 321
________________ २७८ श्रीउत्तराध्ययनदीपिकाटीका-१ अहो जानन्तोऽपि वयं किमत्र गार्हस्थ्ये स्थिताः स्म: ? इति विचिन्त्य स श्रावकः प्रव्रजितः, क्रमेण च कालं कृत्वा सोऽच्युतदेवलोके समुत्पन्नः, तत्रावधिना स स्ववृत्तान्तं जानाति स्म । ___ अथान्यदा नन्दीश्वरयात्रार्थं सर्वे देवेन्द्रा देवेन्द्राश्चलिताः तदा स श्रावकदेवोऽप्यच्युतेन्द्रेण सह चलितः, तदा पञ्चशैलाधिपतेस्तस्य विद्युन्मालिनाम्नो देवस्य गले पटहो लग्नः, उत्तारितो नोत्तरति, तदा हासाप्रहासाभ्यामुक्तं इयं पञ्चशैलद्वीपवासिनः स्थितिरस्ति, यन्नन्दीश्वरद्वीपयात्रार्थं चलितानां देवेन्द्राणां पुरः पटहं वादयन् विद्युन्मालिदेवस्तत्र याति, ततस्त्वं खेदं मा कुरु ! गललग्नमिमं पटहं वादय ! गीतानि गायन्तीभ्यामावाभ्यां सह नन्दीश्वरद्वीपे याहि ! ततः स तथा कुर्वनन्दीश्वरद्वीपोद्देशेन चलितः, अथ स श्रावकदेवस्तं सखेदं पटहं वादयन्तं दृष्ट्वपयोगेनोपलक्षितवान् , भणति च भो त्वं मां जानासि ? स भणति कः शक्रादिदेवान्न जानाति, ततस्तं स श्रावकदेवस्तस्य स्वप्राग्भवरूपं दर्शयति स्म, सर्वं पूर्ववृत्तान्तं चाख्याति स्म । ततः संवेगमापन्नः स देवो भणति अधुनाहं किं करोमि ? तेनोक्तं श्रीवर्द्धमानस्वामिनः प्रतिमां कुरु ! यथा तव सम्यक्त्वं सुस्थिरं भवति । यत उक्तम् जो कारवेड़ जिणपडिमं, जिणाण जियरागदोसमोहाणं । सो पावेइ अन्नभवे, सुहजणणं धम्मवररयणं ॥१॥ [ ] अन्यच्च दारिदं दोहरगं, कुजाइकुसरीरकुगइकुमईओ। अवमाणरोयसोआ, न हुन्ति जिणबिम्बकारीणं ॥२॥ [ ] ततः स विद्युन्माली महाहिमवच्छिखराद् गोशीर्षचन्दनदारु छेदयित्वा तेन श्रीवर्द्धमानस्वामिप्रतिमा निर्मापितवान् । कियन्तं कालं तेन सा प्रतिमा पूजिता । ततो निजच्यवनकालं निकटं विज्ञाय स तां प्रतिमामेकायां मञ्जूषायां निक्षिप्तवान् । अथ तस्मिन्नवसरे स देवः समुद्रमध्ये षण्मासान् यावदितस्ततो भ्रमदेकं प्रवहणं वायुभिरास्फाल्यमानं विलोकितवान् , तत्र गत्वाऽसौ तमुत्पातमुपशामितवान् , सांयात्रिकाणां च तां मञ्जूषां दत्वा स भणति यद्देवाधिदेवप्रतिमात्राऽस्ति, यत्र चेयं विशेषपूजामाप्नोति तत्रेयं देया, किं च देवाधिदेवनाम्नैवेयं मञ्जूषोयटिष्यति भवत्प्रवहणेऽस्यां स्थितायां न कोऽप्युपद्रवो भविष्यति । ततस्तां लात्वा सांयत्रिका वीतभयपत्तनं प्राप्ताः, तत्रोदायनराजा तापसभक्तस्तस्य सा मञ्जूषा दत्ता, कथितं च सुरवचनम् । मिलिताश्च तत्र द्विजादिबहवो Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350