Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Jaykirtisuri
Publisher: Bhadrankar Prakashan
View full book text
________________
३०४
श्रीउत्तराध्ययनदीपिकाटीका-१ छिनत्ति त्यजतीति । कः कमिव ? महानागो महासर्पः कञ्चुकमिव, यथा महासर्पश्चिरप्ररूढमपि निर्मोकं त्यजति, तथाऽयमनादिभवाभ्यस्तं ममत्वं मायादींश्च मुञ्चति ।
संवेगजणियहासो, मोक्खगमणबद्धचित्तसन्नाहो । अम्मापिऊण वयणं, सो पंजलीओ पडिच्छेइ ॥१॥ [ आरा. २/गा.१७६ ] ।।८७।। एवमान्तरोपधित्याग उक्तः, बहिरुपधित्यागं पूर्वोक्तमपि विशेषादाह
इड्ढी वित्तं च मित्ते य, पुत्ते दारं च नायओ ।
रेणुयं व पडे लग्गं, णि णित्ताण निग्गओ ॥८८॥ व्याख्या-ऋद्धि हस्त्यादीनां, वित्तं धनं, मित्राणि, पुत्रान् , दारान् ज्ञातीन् , पटे लग्नं रेणुमिव निर्धूय त्यक्त्वा स निर्गतो गृहात् , प्रव्रजित इति ।।८८॥ क्रियामाह
पंचमहव्वयजुत्तो, पंचसमिओ तिगुत्तिगुत्तो य ।
सब्भितरबाहिरए, तवोकम्ममि उज्जुओ ॥८९॥ व्याख्या-तदा स मृगापुत्रः पञ्चमहाव्रतयुक्तः, पञ्चसमितियुक्तः, त्रिगुप्तिगुप्तः, साभ्यन्तरबाह्यतपःकर्मणि उद्यतो जातः, तत्राभ्यन्तरं तपः प्रायश्चित्तादि, बाह्यं चानशनादि ज्ञेयम् ।।८९॥
निम्ममो निरहंकारो, निस्संगो चत्तगारवो ।
समो य सव्वभूएसु, तसेसु थावरेसु य ॥१०॥ व्याख्या-निर्ममो ममत्वमुक्तः, [निरहङ्कारोऽहङ्काररहितः] निस्सङ्गो धनादित्यागात् , त्यक्तगौरवः सातादिगौरवाऽभावात् , त्रसेषु स्थावरेषु च, एवं सर्वेषु भूतेषु समो रागद्वेषपरिहारात् ॥९०॥ समतां स्पष्टयति
लाभालाभे सुहे दुक्खे, जीविए मरणे तहा ।
समो जिंदापसंसासु, तहा माणावमाणओ ॥९१॥ व्याख्या-पुनः स लाभे आहारादीनां प्राप्तौ, अलाभे तदप्राप्तौ, सुखे दुःखे, तथा जीविते मरणे च समः समानवृत्तिः, तथैव निन्दासु प्रशंसासु च, माने च अपमाने च समवृत्तिर्जातः ॥९१॥
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 345 346 347 348 349 350