________________
२७८
श्रीउत्तराध्ययनदीपिकाटीका-१ अहो जानन्तोऽपि वयं किमत्र गार्हस्थ्ये स्थिताः स्म: ? इति विचिन्त्य स श्रावकः प्रव्रजितः, क्रमेण च कालं कृत्वा सोऽच्युतदेवलोके समुत्पन्नः, तत्रावधिना स स्ववृत्तान्तं जानाति स्म ।
___ अथान्यदा नन्दीश्वरयात्रार्थं सर्वे देवेन्द्रा देवेन्द्राश्चलिताः तदा स श्रावकदेवोऽप्यच्युतेन्द्रेण सह चलितः, तदा पञ्चशैलाधिपतेस्तस्य विद्युन्मालिनाम्नो देवस्य गले पटहो लग्नः, उत्तारितो नोत्तरति, तदा हासाप्रहासाभ्यामुक्तं इयं पञ्चशैलद्वीपवासिनः स्थितिरस्ति, यन्नन्दीश्वरद्वीपयात्रार्थं चलितानां देवेन्द्राणां पुरः पटहं वादयन् विद्युन्मालिदेवस्तत्र याति, ततस्त्वं खेदं मा कुरु ! गललग्नमिमं पटहं वादय ! गीतानि गायन्तीभ्यामावाभ्यां सह नन्दीश्वरद्वीपे याहि ! ततः स तथा कुर्वनन्दीश्वरद्वीपोद्देशेन चलितः, अथ स श्रावकदेवस्तं सखेदं पटहं वादयन्तं दृष्ट्वपयोगेनोपलक्षितवान् , भणति च भो त्वं मां जानासि ? स भणति कः शक्रादिदेवान्न जानाति, ततस्तं स श्रावकदेवस्तस्य स्वप्राग्भवरूपं दर्शयति स्म, सर्वं पूर्ववृत्तान्तं चाख्याति स्म । ततः संवेगमापन्नः स देवो भणति अधुनाहं किं करोमि ? तेनोक्तं श्रीवर्द्धमानस्वामिनः प्रतिमां कुरु ! यथा तव सम्यक्त्वं सुस्थिरं भवति । यत उक्तम्
जो कारवेड़ जिणपडिमं, जिणाण जियरागदोसमोहाणं ।
सो पावेइ अन्नभवे, सुहजणणं धम्मवररयणं ॥१॥ [ ] अन्यच्च
दारिदं दोहरगं, कुजाइकुसरीरकुगइकुमईओ।
अवमाणरोयसोआ, न हुन्ति जिणबिम्बकारीणं ॥२॥ [ ] ततः स विद्युन्माली महाहिमवच्छिखराद् गोशीर्षचन्दनदारु छेदयित्वा तेन श्रीवर्द्धमानस्वामिप्रतिमा निर्मापितवान् । कियन्तं कालं तेन सा प्रतिमा पूजिता । ततो निजच्यवनकालं निकटं विज्ञाय स तां प्रतिमामेकायां मञ्जूषायां निक्षिप्तवान् ।
अथ तस्मिन्नवसरे स देवः समुद्रमध्ये षण्मासान् यावदितस्ततो भ्रमदेकं प्रवहणं वायुभिरास्फाल्यमानं विलोकितवान् , तत्र गत्वाऽसौ तमुत्पातमुपशामितवान् , सांयात्रिकाणां च तां मञ्जूषां दत्वा स भणति यद्देवाधिदेवप्रतिमात्राऽस्ति, यत्र चेयं विशेषपूजामाप्नोति तत्रेयं देया, किं च देवाधिदेवनाम्नैवेयं मञ्जूषोयटिष्यति भवत्प्रवहणेऽस्यां स्थितायां न कोऽप्युपद्रवो भविष्यति । ततस्तां लात्वा सांयत्रिका वीतभयपत्तनं प्राप्ताः, तत्रोदायनराजा तापसभक्तस्तस्य सा मञ्जूषा दत्ता, कथितं च सुरवचनम् । मिलिताश्च तत्र द्विजादिबहवो
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org