________________
अष्टादशं संयतीयाध्ययनम्
२७९ लोकाः, तैर्विष्णुशङ्करब्रह्मादिनामग्रहणपुरस्सरं तामुद्घाटयितुं भुरिप्रयत्नो विहितः, परं सा नोद्घटिता । इतस्तत्रोदायनराजपट्टराज्ञी चेटकराजपुत्री प्रभावत्यभिधाना परमश्राविका तत्रायाता। तया मञ्जूषायाः पूजां कृत्वोक्तम्
गयरायदोसमोहो, सव्वनू अट्ठपाडिहेरसञ्जुत्तो ।
देवाहिदेवगुरुओ, अइरा मे दंसणं देउ ॥१॥[ ] तत्क्षणमेव सा मञ्जूषोद्घटिता, निःसृता च ततोऽम्लानपुष्पमालालङ्कृता श्रीवर्द्धमानस्वामिप्रतिमा, जाता च श्रीजिनशासनोन्नतिः, अथ प्रभावत्या अन्तःपुरमध्ये चैत्यगृहं कारितं, स्थापिता च तत्रेयं प्रतिमा । स्वयं च सर्वदा पवित्रीभूय तां त्रिकालमर्चयति । अन्यदा प्रभावती तत्प्रतिमायाः पुरो नृत्यति, राजा च वीणां वादयति । तदा तां शिरोरहितां दृष्ट्वा विषण्णस्य राज्ञो हस्ताद्वीणा स्खलिता । तदा प्रभावत्या तत्कारणं पृष्टो नृपो यथास्थं जगौ । राज्या ज्ञातं नूनमथ ममायुः स्वल्पमस्ति । कियद्दिवसानन्तरं प्रतिमापूजार्थं स्नाता सा पूजार्हवस्त्रानयनकृते निजचेटीमादिशत् ।
सा पूजार्हश्वेतवस्त्राण्यानीय तस्यै दातुं लग्ना, परं प्रभावत्या दृष्टिभ्रमेण तान्येव वस्त्राणि रक्तवर्णोपेतानि दृष्टानि । तेन क्रुद्धया तया दास्यादर्शेन ताडिता, मर्मप्रहारतः सा मृता । तदैव तान्येव वस्त्राणि श्वेतानि दृष्ट्वा पश्चात्तापपरा प्रभावती चिन्तयितुं लग्ना, हा मयाधमया मनुष्यहिंसा कृता ! भग्नं च मे व्रतं, अथ जीवितेनालम्, ततस्तया राज्ञे ज्ञापितं स्वामिन्नथाहं भक्तं प्रत्याख्यामि देहि ममाज्ञां ! राज्ञोक्तं यदि त्वं देवीभूय मां प्रतिबोधयसि तदा तवाज्ञां यच्छामि । राज्यपि तदङ्गीकृतम् । अथ सा भक्तं प्रत्याख्याय समाधिना मृत्वा देवलोके देवोऽभूत् । अथ तां प्रतिमां देवदत्ताभिधानैका कुब्जा दासी नित्यं त्रिकालं पूजयति । प्रभावतीदेवो विविधैरुपायैरुदायनं राजानं प्रतिबोधयति परं स प्रतिबोधं न प्राप्नोति । राजा तु तापसभक्तोऽत: स देवस्तापसरूपं कृत्वाऽमृतफलानि राज्ञे समर्पयत् । राजा तानि फलान्यास्वाद्य तत्फलरसलोलुपस्तं तापसं प्रति जगौ, भो तापस ! क्वैतानि फलानि विद्यन्ते ? तापसेनोक्तमस्मदाश्रमे बहव एतानि फलानि सन्ति । तदा राजा तेन सममेकाक्येव चलितः, देवेन तादृक्फलोपेतवृक्षवृन्दसमन्वितं वनं विकुर्वितम्, यावद्राजा तानि फलानि त्रोटयति, तावद्देवविकुर्विततापसा दण्डपाणयस्तं हन्तुं धाविताः, राजा भयविह्वलस्ततो नष्टो दूरे कतिचिज्जैनसाधून् ददर्श । तत्पार्वे समागत्य तेषां शरणमाश्रितः, तैरपि त्वं भयं मा कुर्वित्याश्वासितः, देवविकुर्विततापसा अपि पश्चान्निवृत्ताः, साधुभिश्च तस्मै नृपतये एवं धर्म उपदिष्टः
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org