Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Jaykirtisuri
Publisher: Bhadrankar Prakashan
View full book text
________________
अष्टादशं संयतीयाध्ययनम्
२७९ लोकाः, तैर्विष्णुशङ्करब्रह्मादिनामग्रहणपुरस्सरं तामुद्घाटयितुं भुरिप्रयत्नो विहितः, परं सा नोद्घटिता । इतस्तत्रोदायनराजपट्टराज्ञी चेटकराजपुत्री प्रभावत्यभिधाना परमश्राविका तत्रायाता। तया मञ्जूषायाः पूजां कृत्वोक्तम्
गयरायदोसमोहो, सव्वनू अट्ठपाडिहेरसञ्जुत्तो ।
देवाहिदेवगुरुओ, अइरा मे दंसणं देउ ॥१॥[ ] तत्क्षणमेव सा मञ्जूषोद्घटिता, निःसृता च ततोऽम्लानपुष्पमालालङ्कृता श्रीवर्द्धमानस्वामिप्रतिमा, जाता च श्रीजिनशासनोन्नतिः, अथ प्रभावत्या अन्तःपुरमध्ये चैत्यगृहं कारितं, स्थापिता च तत्रेयं प्रतिमा । स्वयं च सर्वदा पवित्रीभूय तां त्रिकालमर्चयति । अन्यदा प्रभावती तत्प्रतिमायाः पुरो नृत्यति, राजा च वीणां वादयति । तदा तां शिरोरहितां दृष्ट्वा विषण्णस्य राज्ञो हस्ताद्वीणा स्खलिता । तदा प्रभावत्या तत्कारणं पृष्टो नृपो यथास्थं जगौ । राज्या ज्ञातं नूनमथ ममायुः स्वल्पमस्ति । कियद्दिवसानन्तरं प्रतिमापूजार्थं स्नाता सा पूजार्हवस्त्रानयनकृते निजचेटीमादिशत् ।
सा पूजार्हश्वेतवस्त्राण्यानीय तस्यै दातुं लग्ना, परं प्रभावत्या दृष्टिभ्रमेण तान्येव वस्त्राणि रक्तवर्णोपेतानि दृष्टानि । तेन क्रुद्धया तया दास्यादर्शेन ताडिता, मर्मप्रहारतः सा मृता । तदैव तान्येव वस्त्राणि श्वेतानि दृष्ट्वा पश्चात्तापपरा प्रभावती चिन्तयितुं लग्ना, हा मयाधमया मनुष्यहिंसा कृता ! भग्नं च मे व्रतं, अथ जीवितेनालम्, ततस्तया राज्ञे ज्ञापितं स्वामिन्नथाहं भक्तं प्रत्याख्यामि देहि ममाज्ञां ! राज्ञोक्तं यदि त्वं देवीभूय मां प्रतिबोधयसि तदा तवाज्ञां यच्छामि । राज्यपि तदङ्गीकृतम् । अथ सा भक्तं प्रत्याख्याय समाधिना मृत्वा देवलोके देवोऽभूत् । अथ तां प्रतिमां देवदत्ताभिधानैका कुब्जा दासी नित्यं त्रिकालं पूजयति । प्रभावतीदेवो विविधैरुपायैरुदायनं राजानं प्रतिबोधयति परं स प्रतिबोधं न प्राप्नोति । राजा तु तापसभक्तोऽत: स देवस्तापसरूपं कृत्वाऽमृतफलानि राज्ञे समर्पयत् । राजा तानि फलान्यास्वाद्य तत्फलरसलोलुपस्तं तापसं प्रति जगौ, भो तापस ! क्वैतानि फलानि विद्यन्ते ? तापसेनोक्तमस्मदाश्रमे बहव एतानि फलानि सन्ति । तदा राजा तेन सममेकाक्येव चलितः, देवेन तादृक्फलोपेतवृक्षवृन्दसमन्वितं वनं विकुर्वितम्, यावद्राजा तानि फलानि त्रोटयति, तावद्देवविकुर्विततापसा दण्डपाणयस्तं हन्तुं धाविताः, राजा भयविह्वलस्ततो नष्टो दूरे कतिचिज्जैनसाधून् ददर्श । तत्पार्वे समागत्य तेषां शरणमाश्रितः, तैरपि त्वं भयं मा कुर्वित्याश्वासितः, देवविकुर्विततापसा अपि पश्चान्निवृत्ताः, साधुभिश्च तस्मै नृपतये एवं धर्म उपदिष्टः
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350