Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Jaykirtisuri
Publisher: Bhadrankar Prakashan
View full book text
________________
२८४
श्रीउत्तराध्ययनदीपिकाटीका-१ व्याख्या अत्यन्तं निदानं कर्ममलशोधनम् , तत्र क्षमाः समर्थाः, एवंविधा जनाः, सत्या 'मे' मया भाषिता 'वई' वाग् , जिनमतमेवाश्रयेतिरूपा । अनया अङ्गीकृतया वाचा ते पूर्वोक्ता जना अतार्षुः, तरन्त्येके क्षेत्रापेक्षया, तरिष्यन्त्यथ [अनागताः] भाविनो जीवा भवम् ॥५३।।
अतः
कहं धीरे अहेऊहिं, आयाणं परियावसे ।
सव्वसंगविणिमुक्के, सिद्धे भवइ नीरए ॥५४॥ त्ति बेमि व्याख्या-कथं धीरोऽहेतुभिरात्मानं पर्यावासयेत् ? कुत्सितहेतूनामावासरूपं कथं कुर्यात् ? अत्र फलमाह-सर्वे सङ्गा द्रव्यतो धनाद्याः, भावतश्च मिथ्यात्वरूपा एते क्रियावादास्तैर्विनिर्मुक्तः सन् सिद्धो भवति नीरजाः, अहेतुत्यागस्य सम्यग्ज्ञानहेतुत्वेन सिद्धिः फलम् । इत्थं तमनुशास्य गतो विहारं क्षत्रियः, सञ्जयोदन्तमाह नियुक्तिकृत्
काऊण तवच्चरणं, बहूणि वासाणि सो धुयकिलेसो ।
निव्वाणं संपत्तो, जं संपत्ता न सोयंति ॥१॥ [ उत्त. नि./गा.४०४ ] सञ्जयः सिद्धि गत इत्यर्थः, इति समाप्तौ, ब्रवीमीति प्राग्वत् ।।५४।।
इति भोगद्धित्यागे अष्टादशं संयतीयाध्ययनमुक्तम् ॥१८॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350