Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Jaykirtisuri
Publisher: Bhadrankar Prakashan
View full book text
________________
एकोनविंशं मृगापुत्रीयाध्ययनम् ॥ भोगद्धित्यागश्चाऽप्रतिकर्मतया सम्यक् स्यादित्यप्रतिकर्मतायामेकोनविंशं मृगापुत्रराजसुतदृष्टान्तेन मृगापुत्रीयाध्ययनमाह
सुग्गीवे नयरे रम्मे, काणणुज्जाणसोहिए ।
राया बलभद्दो त्ति, मिया तस्सग्गमाहिसी ॥१॥ व्याख्या सुग्रीवे सुग्रीवनाम्नि नगरे रम्ये, काननैर्वृहद्वृक्षाश्रयैः वनैरुद्यानैरारामैः क्रीडावनैर्वा शोभिते, राजा बलभद्र इति नाम्ना, मृगेति च नाम्नी तस्याग्रमहिषी प्रधानपत्नी बभूव ॥१॥
तेसिं पुत्ते बलसिरी, मियापुत्ते त्ति विस्सुए ।
अम्मापिऊण दइए, जुवराया दमीसरे ॥२॥ व्याख्या-तयोः पुत्रो बलश्रीनामा, मातृपितृकृतनाम्ना, लोके च मृगापुत्र इति विश्रुतः, अम्बापित्रोदयितो वल्लभो युवराजा, तथा दमिनामीश्वरो दमीश्वरो भाविकाले भावी ॥२॥
नंदणे सो उ पासाए, कीलए सह इथिहिं ।
देवो दोगुंदुगो चेव, निच्चं मुइयमाणसो ॥३॥ व्याख्या-नन्दने सल्लक्षणसमृद्धिकरे, स मृगापुत्रः, तुः पूर्ती, प्रासादे क्रीडति सह स्त्रीभिः, क इव ? [देवः सुरः] दोगुन्दग इव, चः पूर्ती, दोगुन्दगास्त्रायस्त्रिंशा नित्यं भोगपरायणाः स्युः, स इवागमपि नित्यं स्त्रीक्रीडाभिर्मुदितमानसोऽस्ति ॥३॥
मणिरयणकुट्टिमतले, पासायालोयणे ठिओ । आलोएइ नगरस्स, चउक्वतियचच्चरे ॥४॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350