Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Jaykirtisuri
Publisher: Bhadrankar Prakashan
View full book text
________________
श्रीउत्तराध्ययनदीपिकाटीका -१
करोषीत्यहितार्थानेव सर्वे निवारयन्ति, अतो दोषं परापवादाख्यं वक्तुं न युक्तम् । यद्वा अहितार्थं निवारयन्तं प्रति दोषं निन्दाख्यं वक्तुं नार्हसि, यतः
२७६
रूसओ वा परो मा वा, विसं वा परियत्तउ ॥
भासिव्वा हिया भासा, सपक्खगुणकारिया ॥ १ ॥ [ उत्त. नि. गा. २७९वृ. ]
ततः करकण्डुः कण्डूयनीं मुमोच ततो विहृताः सर्वे ।
पुप्फुत्तराओ चवणं, पव्वज्जा होइ एगसमएणं ।
पत्तेयबुद्धकेवलि, सिद्धिगया एगसमएणं ॥ ५ ॥ [ उत्त. नि. गा. २७९वृ. ] तेषां महाशुक्रपुष्पोत्तरविमानाच्च्यवनं एकसमये, प्रव्रज्या भवत्येकसमयेन, प्रत्येकमेकैकं हेतुमाश्रित्य बुद्धा ज्ञाततत्वाः प्रत्येकबुद्धाः केवलिनः सिद्धाश्चैकसमये चत्वारोऽपि त्रयाणां शब्दानां कर्मधारयः कार्यः ||४७||
तथा
सोवीररायवसहो, चिच्चाणं मुणी चरे । उद्दायणो पव्वइओ, पत्तो गड़मणुत्तरं ॥४८॥
व्याख्या - सौवीरो देशः, सौवीरराजवृषभस्त्यक्त्वा राज्यमिति, मुनिर्वाचंयमी - भूतोऽचारीद् व्रतम् उदायननामा प्रव्रजितः सन् प्राप्तो गतिमनुत्तराम् ||
तच्चरित्तमित्थं- सौवीरदेशे वीतभयपुरे उदायनराट्, तस्य प्रभावती राज्ञी, सा चेटकसुता श्राविका । तयोर्ज्येष्ठपुत्रोऽभिचिनामाऽभूत्, भागिनेयश्च तस्य केशीनामाऽभूत् । स उदायननृपः सिन्धुसौवीरप्रमुखषोडशजनपदानां वीतभयप्रमुखत्रिशतत्रिषष्टिनगराणां दशराज्ञां बद्धमुकुटानां, छत्राणां चामराणां चैश्वर्यं पालयन्नस्ति । इतश्चम्पायां नगर्यां कुमारनन्दिनामा स्वर्णकारोऽस्ति । स च स्त्रीलम्पटो यत्र यत्र सुरूपां दारिकां पश्यति जानाति वा, तत्र तत्र पञ्चशतसुवर्णानि दत्वा तां परिणयति । एवं च तेन पञ्चशतकन्याः परिणीताः, एकस्तम्भं प्रासादं च कारयित्वा तस्मिंस्ताभिः सह क्रीडति । तस्य च मित्रं नागिलनामैकः श्रावकोऽस्ति । अन्यदा पञ्चशैलद्वीपवास्तव्यहासाप्रहासाख्यव्यन्तर्योर्भर्त्ता विद्युन्मालिनामा देवश्च्युतः, तदा ताभ्यां चिन्तितमथावां कमपि व्युद्ग्राहयावः, य आवयोर्भर्त्ता भवेत् ।
अथ स्वयोग्यपुरुषगवेषणायेतस्ततो व्रजन्तीभ्यां ताभ्यां चम्पानगर्यां कुमारनन्दी स्वर्णकारः पञ्चशतस्त्रीपरिवृतो दृष्टः, ताभ्यां चिन्तितमेनं स्त्रीलम्पटं सुखेन व्युद्ग्राहयिष्यावः,
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350