Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Jaykirtisuri
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 317
________________ २७४ श्रीउत्तराध्ययनदीपिकाटीका-१ भविष्यति ? अतस्त्वया गर्वो न कार्यः, इत्यादि स्वात्मानं निन्दन्ती तिष्ठति । तन्मिषं लब्ध्वान्याभी राज्ञीभिर्नृपायोक्तं स्वामिन्नेषा दुर्मन्त्रसाधनपरा कार्मणं कुरुते । तदा गुप्तस्थितेन राज्ञा तत्सर्वं दृष्टम् । तन्मनोनैर्मल्यतः सोऽत्यन्तं तुष्टो निजपट्टराज्ञी तां चकार । प्रान्ते राजाराश्यौ विमलाचार्यान्ते प्रव्रज्य महाशुक्रे पुष्पोत्तरविमाने जग्मतुः, राज्ञीपिता च वृद्धचित्रकारोऽपि श्राद्धीभूय सुतादत्तपञ्चपरमेष्ठिध्यानपरो मृत्वा वानमन्तराख्यो वैमानिको महद्धिदेवोऽभूत् । चित्रकृत्पुत्र्यहं ततश्च्युत्वा वैताढ्ये तोरणपुरे दृढशक्ते राज्ञः सुताऽभूवं कनकमालाख्या । मद्रूपमोहितेन वासवाख्यखेटेन हृत्वाहमत्र सौधं कृत्वाऽस्थापि, मदुद्वाहाय च तेनेयं वेदिका कृता ।। इतो मज्ज्येष्ठभ्राता कनकतेजा मत्पृष्टौ समागत्य वासवेन सह युद्धं चकार । तस्मिन् युद्धे च तौ द्वावपि मृत्तौ । अहं तु विलप्यात्रैव स्थिता । इतो मे प्राग्भवपिता वानमन्तरदेवोऽत्र समेतः, मामुपलक्ष्य चात्रैवास्थापयत् । इतो मे पिता दृढशक्तिरीक्षणार्थमत्रायातः, तदा तेन सुरेण मद्रूपमाच्छाद्य त्रयाणामपि मृतकरूपाणि मत्पित्रे दर्शितानि । तद् दृष्ट्वा युद्धे त्रीनपि मृतान् ज्ञात्वा स वैराग्याद्दीक्षां जग्राह । अथ देवेन स्वकृतां मायां संहृत्य मया सह स मत्पितृमुनिर्नतः, तेनोक्तं मया त्रीणि रूपाणि कथं दृष्टानि? देवो निजकृतां मायां जगौ। साधुरूचे ध्रुवं त्वं ममोपकारी, यत्त्वयाऽहं राज्यं त्याजितो दीक्षां च ग्राहितः, अथ कनकमालापि सुरोक्त्या जाति सस्मार, पूर्वपतिं प्रति चाहताभूत् । सुरोऽवक् वत्से स जितशत्रुराट् देवो भूत्वा दृढसिंहराट्सुतः सिंहस्थो जातोऽस्ति, स चात्रैव तव भर्ता भावी, अतस्त्वमत्रैव तिष्ठ ! इति स मामत्रैव स्थापयित्वा स्वयं चैत्यनत्यै गतोऽस्ति । एवं यावत् सा कथयति तावत् स सुरस्तत्र समेतः, राजानं दृष्ट्वा हृष्टः सुरस्तं तत्र मासैकं यावद्दीव्याहारैः प्रीणयन्नरक्षयत् । अथ राजा वैरितो निजनगररक्षणकृते तत्र गमनोत्सुकोऽभूत् । तदा सुरेण तस्मै प्रज्ञप्ती विद्या दत्ता, तेन स आकाशमार्गेण प्रत्येकपञ्चमेऽह्नि कनकमालापार्श्वे सविमानः समायाति, ततो लोकेन तस्य नग्गतिः (निर्गतिः) नाम कृतम् । कालान्तरे सुरोक्त्या तेन तत्र पुरुषपुराख्यं नगरं स्थापितम् । ___ अथैकदा स राजा कार्तिकीराकायां राजपाटिकायां गतः सदाफलाम्रद्रुममेकं मञ्जर्यादियुतं दृष्ट्वा तन्मञ्जरीगुच्छमेकमत्रोटयत् । पृष्ठस्थतत्परिवारेणापि गतानुगतिको लोकः। इति न्यायात्तद्वृक्षस्य पत्रादिसर्वग्रहणपूर्वकं स केवलं काष्ठावशेषीकृतः । इतः प्रत्यावृत्तो नृपः परिवारमपृच्छत् क्व स चूततरुः ? तदा मन्त्रिणा स काष्ठावशेषीभूतो वृक्षो _Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350