Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Jaykirtisuri
Publisher: Bhadrankar Prakashan
View full book text
________________
२७२
श्रीउत्तराध्ययनदीपिकाटीका-१ द्विमुखाख्या कृता, क्रमेण तस्य सप्त पुत्रा जाताः, न तु पुत्री, तत्कृते राज्ञी दुःखं दधती यक्षस्योपासनं चक्रे, क्रमेण तया रात्रौ स्वप्ने आम्रमञ्जरी दृष्टा, जाता चैका तस्याः सुता, कृतं च तस्या मदनमञ्जरीत्यभिधानम् । क्रमेण सा यौवनवती जाता । अथावन्त्याधिपतिश्चण्डप्रद्योतो मुकुटात्तं द्विमुखीभूतं श्रुत्वा तन्मुकुटग्रहणार्थं निजदूतं तत्र प्रेषीत् । दूतेनागत्य मुकुटो द्विमुखान्मार्गितः, द्विमुखेने क्रुद्धेनोक्तं हे दूत ! त्वं ते स्वामिनं गत्वा कथय ! यत्तवपट्टराज्ञी शिवादेवीं, अनिलवेगगजं, अग्निभीरुनामरथम्, लोहजङ्घनामानं दूतं चात्र मम प्रेषय ! यथा तेऽहं मुकुटं प्रेषयामि ।
अथ चण्डप्रद्योतो दूतमुखात्तन्निशम्य क्रुद्धः सप्तकोटीपदातियुतो महासैन्येन चलितः शीघ्रं काम्पिल्यदेशसन्धि प्राप्नः, द्विमुखोऽपि निजसैन्ययुतः सम्मुखमागतः, द्वयोः सैन्ययोर्गरुडादिव्युहैयुद्धे जायमाने मुकुटप्रभावाद् द्विमुखेन चण्डप्रद्योतो भग्नो बद्धश्च जनैर्द्विमुखपादाने मुक्तो निगडितः, द्विमुखस्तं निर्बन्धनीकृत्य निजावासे सन्मानपुरस्सरं ररक्षम् । अथैकदा तत्र चण्डप्रद्योतो मदनमञ्जरी दृष्ट्वा कामविवशोऽभूत् , द्विमुखेन तं विह्वलं विज्ञाय कारणं पृष्टोऽसौ जगौजइ इच्छसि मम कुसलं, पयच्छ तो मयणमंजरी एयं ।। नियधूयं मे नरवर, न दासि पविसामि जलणं तु ॥१॥[] तदा द्विमुखेन सुमुहूर्ते तया सह स उद्वाहितः, सन्मानितश्चावन्त्यां प्रेषितः, अथान्यदा द्विमुखराज्ञा इन्द्रमहे समादिष्टा जना इन्द्रध्वजं महानान्दीरवैरुर्वीकृत्य दुकूलान् परिधाप्य मणिमालाभूषणसुपुष्पचन्दनकर्पूरकेसरादिभिः परिपूज्य ध्वजसहस्रयुतं च कृत्वा सप्ताहपर्यन्तं तं विविधनाट्यदिभिरर्चयामासुः, अथ तस्मिन् महे विसजिते पूर्णिमायां राजा राजपाटिकां बहिर्गतः, तत्र तमेवेन्द्रस्तम्भं भूमौ पतितं विण्मूत्रलिप्तं जनैश्च हील्यमानं दृष्ट्वा सम्बुद्धः । जो इंदकेओ सुअलंकियं तु, दटुं पडतं पविलुप्पमाणं । रिद्धि अरिद्धि समुपेहियाणं, पंचालराया वि समिक्ख धम्मं ॥४॥ [ उत्त. नि. गा.२७२ ] प्रविलुप्यमानं लोकैर्वस्त्रग्रहणेन इतस्ततः क्षिप्यमाणम् बुढेि च हाणिं च ससिस्स दटुं, पूरावरेगं च महानदीणं अहो अणिच्चं अधुवं च नच्चा, पंचालराया वि समिक्ख धम्मं ॥२॥ [उत्त. नि. गा.२७३ ] पूरं [पूर्णतां], अवरेकं रिक्ततां च ॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350