Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Jaykirtisuri
Publisher: Bhadrankar Prakashan
View full book text
________________
अष्टादशं संयतीयाध्ययनम्
२७१ ग्रामं त्वं सुखेन मार्गयस्व ! द्विजनेनोचे मे चम्पायां गृहम्, अतस्तत्पार्श्वस्थमेकं ग्रामं देहि ! तदा करकण्डुना चम्पाधीशदधिवाहनायैकं पत्रमलेखि यद्युष्माभिरस्मै द्विजायैको ग्रामश्चम्पानिकटस्थो देयस्तत्स्थानेऽहं च युष्मभ्यं युष्मदिष्टं ग्रामं दास्यामि । तत्पत्रं वाचयित्वा रुष्टो दधिवाहनो जगौ अरे दुष्ट मातङ्ग ! तवैकमपि ग्राममहं नैव दास्ये । क्रुद्धः करकण्डुनिजसैन्येन चम्पां रुरोध । ज्ञातोऽयं वृत्तान्तः पद्मावतीसाध्व्या, तदा जनक्षयभयात्तया करकण्डुपार्श्वे समागत्य रहस्युक्तमेष तव पितास्ति । तदा विस्मितेन करकण्डुना मातङ्गपितरौ पृष्टौ, ताभ्यामपि यथास्थं प्रोक्तम्, परं स मानान्नाऽपासरत् । तदा सा साध्वी चम्पायां नृपवेशमागात् , दास्यस्तामुपलक्ष्य तच्चरणयोः पतिताः, राजापि तत् श्रुत्वा तत्रागत्य तां नत्वासने स्थापयित्वा गर्भप्रवृत्तिमपृच्छत् । तन्मुखात् सर्वमुदन्तं ज्ञात्वा हृष्टो राजा स्वयं करकण्डुपार्श्वे गत्वा मिलितः, करकण्डुरपि निजशीर्षेण पितुश्चरणारविन्दयो नाम ।
___ अथ राजा तस्मै राज्यं दत्वा प्रावाजीत् । करकण्डुमहाशासनोऽभूत् , तस्य गोकुलानीष्टानि जातानि । तन्मध्ये शरद्येकं वत्सं पुष्टं श्वेतं दृष्ट्वा स गोपालानूचेऽस्य माता मा दुह्यतां ! अन्यगवामपि दुग्धमस्मै पाय्यं, गोपैस्तथा कृतम्, तेन स वृषभो वृत्तशृङ्गः क्रमेण महाबलः सुशोभितोऽभूत् । कियद्वर्षानन्तरं करकण्डुस्तं वृषभं विलोकयितुं गोकुले समागतः, तदा तं सुपोष्यमाणमपि वृषभं जराजर्जरं अस्थिपिञ्जरमात्रमन्यवृषभैश्च पट्टकैस्ताड्यमानं दृष्टवा गोपानूचे, क्व स वृषभ: ? तैस्तस्मिन्नेवोक्ते विषण्णः करकण्डुरनित्यत्वं ध्यायन् सम्बुद्धः । सेयं सुजायं सुविभत्तसिंगं, जो पासिया वसभं गोट्टमज्झे । रिद्धि अरिद्धि समुपेहिया णं, कलिंगराया वि समिक्ख धम्मं ॥१॥ [ उत्त. नि. गा.२७१] गोटुंगणस्स मज्झे, ढंकियसद्देण जस्स भज्जं ति । दत्तावदरिय वसभा, सुतिक्खसिंगा समत्था वि ॥२॥ [ उत्त. नि. गा.२७१ वृ.] पोराणयगयदप्पो, गलंतनयणो चलंतदसणोटो । सो चेव दरियवसभो, पट्टगए परिघट्टणं सहइ ॥३॥ [उत्त. नि. गा.२७१ वृ.] द्विमुखचरितं यथा-पञ्चालेषु काम्पिल्यपुरे हरिवंशो यवो राट् , तस्य गुणमाला प्रिया, एकदा स सभायामूचे कि मे नास्ति ? दूतैरूचे स्वामिन् ! चित्रसभा नास्ति, राज्ञा सूत्रभृद्भिः सा कारिता, तस्यां निष्पद्यमानायां पञ्चमेऽह्नि भूखनने मुकुटरत्नं महातेजः कर्मकरैर्लब्धं, तत्सुमहै राजा परिधाय चित्रसभायां निविष्टः, तत्प्रभावात् स द्विमुखोऽभूत् , तदा जनै राज्ञो
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350