Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Jaykirtisuri
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 300
________________ अष्टादशं संयतीयाध्ययनम् २५७ कथञ्चिद्भेदाभेदलक्षणप्रकारान्तराभावेन तदभावस्यैव शिक्ष्यमाणत्वात् । येऽप्युत्पत्त्यनन्तरमेवात्मनः प्रलयमिच्छन्ति तेषामपि तदस्तित्वाभ्युपगमेऽप्यनुचरितपरलोकाद्यसम्भवात्तत्वतस्तदसत्त्वमेव, इत्यक्रियावादित्वमुक्तं हि वाचकैः ___"ये पुनरिहाऽक्रियावादिनस्तेषामात्मैव नास्ति, न चावक्तव्यः, शरीरेण सहैकत्वान्यत्वे प्रति उत्पत्त्यनन्तरप्रलयस्वभावको वा तस्मिन्ननिर्णीते च कर्तृत्वादिविशेषमूढा एव" [ ] इति, अमीषां तु विचाराऽक्षमत्वमात्मास्तित्वस्य योगिप्रत्यक्षचैतन्यानुमानलक्षणद्वयगम्यत्वं, तस्य च शरीरराद्भिन्नाभिन्नरूपतया व्यक्तत्वं । क्षणिकपक्षस्तु सामुच्छेदिकनिह्नववादे एवोन्मूलितत्वादिति । विनयवादिनो विनयादेव मुक्तिमिच्छन्ति । यत उक्तं-"वैनयिकवादिनो नाम येषां सुरासुरनृपतपस्विकरितुरगहरिणगोमहिष्यजाविकश्वशृगालजलचरकपोतकाकोलूकचटकप्रभृतिभ्यो नमस्कारकरणात् क्लेशनाशोऽभिप्रेतो, विनयात् श्रेयो भवति नान्यथेत्यधिवासिताः" [ ] तेऽपि न विचारसहाः, न हि विनयमात्रादिहापि विशिष्टानुष्ठानविकलादिष्टार्थाप्तिरीक्ष्यते, नापि चैषां विनयाहत्वं येन पारलौकिकाश्रयो हेतुता भवेत् , तथाहि-लोकसमयवेदेषु गुणाभ्याधिकस्यैव विनयार्हत्वमिति प्रसिद्धिः, गुणास्तु तत्त्वतो ज्ञानध्यानानुष्ठानात्मका एव, न च सुरादीनामज्ञानाश्रवाऽविरमणादिदोषदूषितानामेतेष्वन्यतरस्यापि गुणस्य सम्भव इति कथं यदृच्छया विधीयमानस्य तस्याश्रयो हेतुतेति । अज्ञानवादिनस्त्वाहः-यथेदं जगत् ब्रह्मादिविवर्त्त इष्यते, अन्यैः प्रकृतिपुरुषात्मकं, अपरैर्द्रव्यादिषट्भेदं, तदपरैश्चतुरार्यसत्यात्मकं, इतरैर्विज्ञानमयमन्यैस्तु शून्यमेवेत्यनेकधा भिन्नाः पन्थानः, तथात्मापि नित्यानित्यादिभेदतोऽनेकधोच्यते, तत् को ह्येतद्वेद ? किं वाऽनेन ज्ञातेन ? अपवर्गं प्रत्यनुपयोगित्वात् ज्ञानस्य, केवलं कष्टं तप एवानुष्ठेयं, न हि कष्टं विनेष्टसिद्धिः तत्राऽज्ञानवादिनां विचाराऽसहत्वं, विज्ञानरहितस्य महतोऽपि कष्टस्य तिर्यग्नारकादीनामिवापवर्गस्य प्रत्ययहेतुत्वात् , तदन्तरेण व्रततपोऽपवर्गादीनामपि स्वरूपाऽज्ञानात् क्वचित् प्रवृत्त्यसम्भवादिति, एतेषां च क्रियावादिनामुत्तरोत्तरभेदतोऽनेकविधत्वं, तत्र शतमशीतिः क्रियावादिनः, अक्रियावादिनश्चतुरशीतिः, अज्ञानिकाः सप्तषष्टिविधाः, वैनयिकवादिनो द्वात्रिंशत् , एवं त्रिषष्ट्यधिकशतत्रयं । सर्वेऽप्यमी कुत्सितं प्रभाषन्त इति ।।२३।। न चैतत्स्वाभिप्रायेणोच्यते, किन्तु इइ पाउकरे बुद्धे, नायए परिनिव्वुए । विज्जाचरणसंपन्ने, सच्चे सच्चपरक्कमे ॥२४॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350