Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Jaykirtisuri
Publisher: Bhadrankar Prakashan
View full book text
________________
२५६
श्रीउत्तराध्ययनदीपिकाटीका-१ सञ्जयमुनिराह
संजओ नाम नामेणं, तहा गुत्तेण गोयमो ।
गद्दभाली ममायरिया, विज्जाचरणपारगा ॥२२॥ व्याख्या-सञ्जयो नामा नाम्ना, तथा गोत्रेण गौतमोऽहं, गर्दभालयो ममाचार्याः, विद्या श्रुतज्ञानं, चरणं चारित्रं, तयोः पारगाः सर्वश्रुतसर्वक्रियावन्त इत्यर्थः, तैश्चाचार्यैरहं जीवघातान्निवर्तितः, तन्निवृत्तौ च मुक्तिफलमुक्तं, तदर्थं चाहं माहनोऽस्मि, तथा तदुपदेशं गुरूंश्च प्रतिचरामि, तदुपदेशाच्च विनीतो जातोऽस्मि ॥२२॥
अथ तद्गुणाकृष्टचेता अपृष्टोऽपि क्षत्रियमुनिराह
किरियं अकिरियं विणयं, अन्नाणं च महामुणी ।
एतेहिं चउहिं ठाणेहिं, मेयन्ने किं पभासई ॥२३॥ व्याख्या-क्रियाऽस्तीत्येवंरूपा, प्राकृतत्वान्नपुंस्त्वं सर्वत्र, अक्रिया तद्विपरीता, विनयो नमस्कारादिः, अज्ञानं तत्त्वाऽनवगमः, चः समुच्चये, हे महामुने ! एतैः क्रियादिभिश्चतुर्भिः स्थानैमिथ्यास्थानैमिथ्याध्यवसायाधारैः, 'मेयन्ने' मेयं जीवादिवस्तु, तज्जानन्तीति मेयज्ञाः, एतैर्वस्तुतत्त्वपरिच्छेदिन इत्यर्थः, कुतीर्थ्याः किमिति कुत्सितं प्रभाषन्ते, विचाराऽक्षमत्वादेकान्तवादस्य । तथाहि-ये क्रियावादिनस्तेऽस्तिक्रियाविशिष्टमात्मानं मन्यमाना अपि विभुरविभुः, कर्ताऽकर्ता, मूर्तोऽमूर्त इत्येवमाद्याग्रहोपहतप्रीतयस्तेऽस्ति माता पितास्ति न कुशलाऽकुशलकर्मवैफल्यं, [न] सन्ति गतयः, इत्येवं प्रतिज्ञाश्च । इह च विभुत्वं तदात्मनो न घटते, देह इव तल्लिङ्गभूतचैतन्योपलब्धेः, न च वक्तव्यमात्मनोऽव्यापित्वे "सुखदुःखबुद्धीच्छाद्वेषप्रयत्नधर्माधर्मसंस्कारा नवात्मगुणा" [ ] इति वचनात् , गुणयोर्धर्माधर्मयोरप्यव्यापित्वं, न च वाच्यं द्वीपान्तरागतदेवदत्ताऽदृष्टाकृष्टमणिमुक्तादीनामिहागमनं स्यादिति । विभिन्नदेशस्याप्यस्कान्तादेरयःप्रभृतिवस्त्वाकर्षणशक्तिदर्शनात् , धर्माधर्मयोरपि शरीरमात्रव्यापित्वे तद्वत् विप्रकृष्टवस्त्वाकर्षत्वादिति न विभुरात्मा युज्यते । तथा विभुरप्यङ्गुष्ठपर्वाद्यधिष्ठानो यैरिष्यते तेषां सर्वदेहस्यापि चैतन्याऽसत्त्वं, तदसत्वाच्च शेषाङ्गावयवेषु शस्त्रादिभेदादौ वेदनाननुभवो, न चैतद् दृष्टमिष्टं वा, एवं सदा कर्तृत्वादिकमपि यथा न युज्यते तथा स्वधिया वाच्यम् ।
ये त्वक्रियावादिनस्तेऽस्तीतिक्रियाविशिष्टमात्मानं नेच्छन्त्येव, अस्तित्वे वा शरीरेण सहैकत्वाऽन्यत्वाभ्यामवक्तव्यमिच्छन्ति, एकत्वे ह्यविनष्टशरीरावस्थितौ न कदाचिन्मरणप्रसक्तिरात्मनः शरीरानन्यत्वेनावस्थित्वात् , तथा मुक्त्यभावादनेकदोषापत्तिश्च । शरीरान्यत्वे तु शरीरच्छेदादौ तस्य वेदनाऽभावप्रसङ्गः, तस्मादवक्तव्य एवेति, अक्रियावादित्वं चैषां
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350