Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Jaykirtisuri
Publisher: Bhadrankar Prakashan
View full book text
________________
अष्टादशं संयतीयाध्ययनम्
२६५ सोऽस्तम्भि । प्रातस्तं तथास्थं दृष्ट्वा राट् पौरलोकश्चार्हद्धर्म प्राप्ताः, नमुचिर्जनैर्निन्द्यमानो विलक्षो गजपुरे गत्वा महापद्मकुमारस्य मन्त्री जातः । राजादेशान्नमुचिर्विषमं दुर्ग भक्त्वा सिंहबलं पल्लीशं देशमोषकं बद्ध्वागात् । महापद्मन तुष्टेन वरं वृण्वित्युक्तोऽवसरे याचिष्ये इति स जगौ ।
अन्यदा महापद्ममात्रा ज्वालादेव्या जिनभवने रथोऽकारि, तदीर्घ्यया लक्ष्मीनामान्यया राज्या महापद्मविमात्रा मिथ्यात्विन्या ब्रह्मरथोऽकारि । अथ लक्ष्या राज्ञे प्रोक्तं हे प्रिय ! पूर्वं ब्रह्मरथः पुरे भ्रमतु, पश्चाच्च जैनरथः, तत् श्रुत्वा ज्वालादेव्या राज्ञोऽग्रे प्रतिज्ञातं चेज्जैनरथयात्रा पूर्वं न स्यात्तदा ममान्नपाने परभवे । तदा राज्ञा द्वावपि रथौ निषिद्धौ । महापद्मः स्वमातू रथयात्रामनोरथं पूरयितुमशक्तः खेदान्निःसृतोऽटव्यां भ्रमंस्तापसाश्रमं ययौ, तापसाग्रहाच्च स तत्र तस्थौ । तदा चम्पायां जनमेजयनामा राजा कालाख्यवैरिणा रुद्धः, पौरजनो नष्टः, तस्यान्तःपुरेऽपि यत्र तत्र नश्यति, राज्ञः पट्टराज्ञी नागवती मदनावलीपुत्र्या सह नश्यन्ती तत्रैव तापसाश्रमे समेता । कुलपतिनापि सा तत्रास्थापि । इतस्तत्र महापद्ममदनावल्योरन्योऽन्यालोकादनुरागोऽजनि । कुलपतिना तद् ज्ञात्वा नागवत्यै उक्तं । तया मदनावल्युक्ता, यथा पुत्रि ! त्वं किं न स्मरसि नैमित्तिकोक्तं ? यत्त्वं महापद्मस्य चक्रिण: स्त्रीरत्नं भवति, तत्कि यत्र तत्रानुरज्यसे ? अथ कुलपतिनापि विसृष्टः स कुमारो नूनमेतां प्राप्याहं चक्री भूत्वा जिनमन्दिरमण्डितां महीं करिष्ये, इति मनोरथाकुलो मदनावलीमेवान्तायन् गतः सिन्धुनन्दनं पुरं, तस्योद्याने मधूत्सवे तदा पौरीषु क्रीडन्तीषु महासेनराज्ञः पट्टेभो मत्तो भ्रमन्नाययौ । ता नंष्टुमशक्ता भयत्रस्ताः कोऽप्यस्ति योऽस्मान् रक्षतीतिपुत्कुर्वतीदृष्ट्वा महापद्मो वेगादेत्य भूपादिभिर्निवार्यमाणोऽपि तमिभं वशीकृत्यालानेऽबन्धयत् । राज्ञा तत्कलाचमत्कृतेन तस्मै राजकन्याशतं परिणायितं । ताभिः सह स रमे । एकदा निशि काचित् खेचरी तत्रागत्य महापद्मकुमार प्रति कथयामास हे कुमार ! वैताढ्याद्रौ सूरोदयपुरे इन्द्रधनुखेचरेन्द्रस्य श्रीकान्ताराश्यां जयचन्द्राख्या सुता जज्ञे । सा नरद्वेषिणी वरं नैच्छत् , पित्रा भारता नृपाः सर्वे पट्टिकायां लिखित्वा दर्शिताः, परं नैकोऽप्यस्या रुरुचे ।
अन्यदा तव रूपे दृष्टे सा त्वयि रक्ता मामूचे हे हले ! महापद्मं विनाऽग्नि विशामि। ततो मयैतत्तन्मातृपितृणामुक्तं, तैश्चाहं त्वामानेतुं प्रहिता, अहमपि यदीमं नानये तदाग्नौ विशामीति तामुक्त्वैतास्मि, अतस्त्वं तत्रागच्छ ! अन्यथा मया मर्त्तव्यं । अथ राजानुमत्या तया स तत्र नीतो जयचन्द्रां च विवाहितः, ततो जयचन्द्रामातृपक्षीया
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350