Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Jaykirtisuri
Publisher: Bhadrankar Prakashan
View full book text
________________
२६८
श्रीउत्तराध्ययनदीपिकाटीका-१ राजगृहे समुद्रविजयराट् , तस्य वप्राख्यदेव्यां चतुर्दशस्वप्रसूचितो जयनामा चक्री सुतो जातः, क्रमेण साधितभरतो वैराग्यतः प्रव्रज्य सिद्धः, स द्वादशधन्वोच्चस्त्रिसहस्रवर्षायुरभूत् ॥४३॥
दसन्नरज्जं मुइयं, चइत्ताण मुणी चरे ।
दसन्नभद्दो निक्खंतो, सक्खं सक्केण चोइओ ॥४४॥ व्याख्या-दशार्णो देशः, तद्राज्यं मुदितं सर्वकष्टाऽभावात् , तत् त्यक्त्वा मुनिरचरत् अप्रतिबद्धविहारी विजढे, दशार्णभद्रो निष्क्रान्तः, साक्षाच्छक्रेण चोदितोऽधिकधिदर्शनाद् धर्मं प्रति प्रेरितः ॥
तद्वृत्तान्तस्त्वित्थं-दशार्णपुरे दशार्णभद्रो राट् , अश्वहृतो वनं गतः, तत्रैकं नरमश्वाग्रयायिनं नित्यं च स्वपार्श्वे स्थायिनं कालाकालमहासेवापरं दृष्ट्वा राजा तं निजसेवाहेतुं पप्रच्छ । सोऽवक् अहं शिवभक्तो विराटविषये धान्यपुरवासी महत्तरसुतोऽस्मि।
एकदा मम भुञ्जानस्य सत उमाहरौ मम गृहान्निर्यातौ, मद्भार्ययोक्तं त्वं न्यायेन बहुद्रव्यमर्जयित्वोमाहरौ महापूजयाऽर्चय ! यथा तौ पुनरस्मद्गृहे समागच्छतः, ततोऽहमत्र दशार्णदेशे समागत्य कृष्यादिभिः कियद्धनमर्जितवान् । अथ च बहुस्वाय त्वां सेवे । राज्ञा ज्ञातं नूनमस्य भार्या कुशीला, नरनारीवेषौ नरावेव तदा तद्गृहे भवेतां, मुग्धोऽयं तया कुलटया भ्रामितः, परं कियत्यस्य स्वदेवपूजाश्रद्धाऽशक्तस्यापि ! मम तु सविशेषा युक्तेति स यावच्चिन्तयति तावत्तत्र श्रीवीरागमनं जातं । तदा राज्ञा तस्मै महत्तरायान्येभ्यश्च बहुदानं दत्तं, चिन्तितं च तेन प्रातरहं तथा सर्वोत्कृष्टद्धा श्रीवीरं वन्दिष्ये, यथा पूर्वं केनापि न वन्दितः, इति विचिन्त्य द्वितीयाहे स कृतप्रात:कृत्यः स्नातलिप्तालङ्कृत सर्वोत्कृष्टद्धियुतः सुरूपपञ्चदशशतराज्ञीपरिवृतः ससैन्यो महत्तरसुतयुतो गतोऽर्हत्पार्वं, तदेन्द्रोऽपि लाभं दृष्ट्वा महा जिनं ननाम । इन्द्रद्धिं दृष्ट्वा दशार्णभद्रो दध्यौ, अहोऽहं तुच्छर्द्धिरल्पपुण्यत्वात् , अयं तु महापुण्यकः, इति विचार्य स प्रव्रजितः ॥४४॥
णमी णमेइ अप्पाणं, सक्खं सक्केण चोइओ ।
चइऊण गेहं वैदेही, सामण्णे पज्जुवट्ठिओ ॥४५॥ व्याख्या-पुनर्हे मुने विदेहदेशनृपतिर्नमिनामा नमेइ नये स्थापयत्यात्मानं, साक्षात् शक्रेणेन्द्रेण चोदितोऽपि ज्ञानचर्यायां परीक्षितोऽपि गृहं त्यक्त्वा श्रामण्ये पर्युपस्थितश्चारित्रयोग्यानुष्ठाने प्रत्युद्यतोऽभवत् ॥४५॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350