________________
२६८
श्रीउत्तराध्ययनदीपिकाटीका-१ राजगृहे समुद्रविजयराट् , तस्य वप्राख्यदेव्यां चतुर्दशस्वप्रसूचितो जयनामा चक्री सुतो जातः, क्रमेण साधितभरतो वैराग्यतः प्रव्रज्य सिद्धः, स द्वादशधन्वोच्चस्त्रिसहस्रवर्षायुरभूत् ॥४३॥
दसन्नरज्जं मुइयं, चइत्ताण मुणी चरे ।
दसन्नभद्दो निक्खंतो, सक्खं सक्केण चोइओ ॥४४॥ व्याख्या-दशार्णो देशः, तद्राज्यं मुदितं सर्वकष्टाऽभावात् , तत् त्यक्त्वा मुनिरचरत् अप्रतिबद्धविहारी विजढे, दशार्णभद्रो निष्क्रान्तः, साक्षाच्छक्रेण चोदितोऽधिकधिदर्शनाद् धर्मं प्रति प्रेरितः ॥
तद्वृत्तान्तस्त्वित्थं-दशार्णपुरे दशार्णभद्रो राट् , अश्वहृतो वनं गतः, तत्रैकं नरमश्वाग्रयायिनं नित्यं च स्वपार्श्वे स्थायिनं कालाकालमहासेवापरं दृष्ट्वा राजा तं निजसेवाहेतुं पप्रच्छ । सोऽवक् अहं शिवभक्तो विराटविषये धान्यपुरवासी महत्तरसुतोऽस्मि।
एकदा मम भुञ्जानस्य सत उमाहरौ मम गृहान्निर्यातौ, मद्भार्ययोक्तं त्वं न्यायेन बहुद्रव्यमर्जयित्वोमाहरौ महापूजयाऽर्चय ! यथा तौ पुनरस्मद्गृहे समागच्छतः, ततोऽहमत्र दशार्णदेशे समागत्य कृष्यादिभिः कियद्धनमर्जितवान् । अथ च बहुस्वाय त्वां सेवे । राज्ञा ज्ञातं नूनमस्य भार्या कुशीला, नरनारीवेषौ नरावेव तदा तद्गृहे भवेतां, मुग्धोऽयं तया कुलटया भ्रामितः, परं कियत्यस्य स्वदेवपूजाश्रद्धाऽशक्तस्यापि ! मम तु सविशेषा युक्तेति स यावच्चिन्तयति तावत्तत्र श्रीवीरागमनं जातं । तदा राज्ञा तस्मै महत्तरायान्येभ्यश्च बहुदानं दत्तं, चिन्तितं च तेन प्रातरहं तथा सर्वोत्कृष्टद्धा श्रीवीरं वन्दिष्ये, यथा पूर्वं केनापि न वन्दितः, इति विचिन्त्य द्वितीयाहे स कृतप्रात:कृत्यः स्नातलिप्तालङ्कृत सर्वोत्कृष्टद्धियुतः सुरूपपञ्चदशशतराज्ञीपरिवृतः ससैन्यो महत्तरसुतयुतो गतोऽर्हत्पार्वं, तदेन्द्रोऽपि लाभं दृष्ट्वा महा जिनं ननाम । इन्द्रद्धिं दृष्ट्वा दशार्णभद्रो दध्यौ, अहोऽहं तुच्छर्द्धिरल्पपुण्यत्वात् , अयं तु महापुण्यकः, इति विचार्य स प्रव्रजितः ॥४४॥
णमी णमेइ अप्पाणं, सक्खं सक्केण चोइओ ।
चइऊण गेहं वैदेही, सामण्णे पज्जुवट्ठिओ ॥४५॥ व्याख्या-पुनर्हे मुने विदेहदेशनृपतिर्नमिनामा नमेइ नये स्थापयत्यात्मानं, साक्षात् शक्रेणेन्द्रेण चोदितोऽपि ज्ञानचर्यायां परीक्षितोऽपि गृहं त्यक्त्वा श्रामण्ये पर्युपस्थितश्चारित्रयोग्यानुष्ठाने प्रत्युद्यतोऽभवत् ॥४५॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org