________________
अष्टादशं संयतीयाध्ययनम्
२६७ विष्णुरुत्पन्नरोषोऽवक् त्रयाणां पदानां स्थानं देहि ! सोऽवक् दत्तं, परं पदत्रयाद्वहिःस्थं मारयिष्यामि । रुष्टो विष्णुर्वैक्रियलब्ध्या योजनलक्षमानाङ्गोऽभूत् । अत्र नियुक्ति:
कयनाणाविहरूवो, वडूंतो सो कमेण मेरुसमो। जाओ जोयणलक्खं, अप्फालियफारफुक्कारो ॥१॥[ ] कमदद्दरं करितो, गामागरनगरकव्वडाइन्नं ।
कंपावइ महीवीढं, ढालइ सिहरीण सिहराइं ॥२॥ [ ] नमुचिं पृथ्व्यां प्रपात्य पूर्वापराब्धिजगत्योरंह्री दत्वोचे देहि तृतीयांह्रिस्थानं ! तद् ज्ञात्वा पद्मश्चक्री तत्रागात् , तेन सकलसुरासुरनरसङ्गैश्च विष्णुरुपशामि, इन्द्रप्रहिताप्सरोभिस्तत्कर्णयोः प्रविश्य शान्तरसो गीतः, तत् श्रुत्वा स शान्तः, तत्प्रभृति विष्णुस्त्रिविक्रम इति प्रसिद्धिमाप, सङ्घानुरोधाच्च नमुचिं मुमोच स महामुनिः, तं मन्त्रिपांशुनं सद्यः पद्मस्तु निरवासयत् , विष्णुरालोच्य प्रतिक्रान्तः शुद्धोऽभूत् । यत:
आयरिए गच्छंमि य, कुलगणसंघे य चेइयविणासे ।
आलोइया पडिक्कतो, सुद्धो जं निज्जरा विउला ॥१॥ [गा.स./गा.४७६ ] षट्वर्षसहस्राणि श्रामण्यं प्रपाल्य केवली भूत्वा सिद्धो विष्णुः, महापद्मचक्र्यपि देवगुरुभक्त्या शासनमुद्भाव्य प्रव्रज्य सिद्धः, विंशतिधन्वोच्छ्रितौ त्रिंशद्वर्षसहस्रायुषौ विष्णुचक्रिणौ ॥ इति ॥४१॥
एगच्छत्तं पसाहित्ता, महीं माणनिसूरणो ।
हरिसेणो मणुस्सिदो, पत्तो गइमणुत्तरं ॥४२॥ व्याख्या-एकच्छन्नां प्रसाध्य महीं, 'माननिसूरणो' माननिषूदनो दृप्तारिदर्पदलनो हरिषेणो मनुष्येन्द्रश्चक्री प्राप्तो गतिमनुत्तराम् ॥
तथाहि-काम्पिल्ये पुरे महाहरे राज्ञो मेराराज्यां चतुर्दशस्वप्नसूचितो हरिषेणश्चक्री जातः, पित्रा दत्तराज्यश्चक्रित्वमाप्य भोगान् भुङ्क्त्वा सुतं राज्ये संस्थाप्य निष्क्रान्तः, केवली भूत्वा सिद्धः, स पञ्चदशधन्वोच्चश्चतुर्दशवर्षसहस्रायुः ॥४२॥
अण्णिओ रायसहस्सेहिं, सुपरिच्चाइ दम( धम्म) चरे ।
जयणामो जिणक्खायं, पत्तो गइमणुत्तरं ॥४३॥ व्याख्या-अन्वितो राजसहस्त्रैः, सुष्ठ राज्यादित्यजनशीलः सुपरित्यागी जिनाख्यातं जिनोक्तं धर्मं चरित्वा जयनामा चक्री प्राप्तो गतिमनुत्तराम् ॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org