________________
२६९
अष्टादशं संयतीयाध्ययनम्
करकंडू कलिंगेसु, पंचालेसु य दुम्मुहो ।
णमी राया विदेहेसु गंधारेसु य णिग्गई ॥४६॥ व्याख्या-कलिङ्गेषु देशेषु करकण्डुराट् , पञ्चालेषु च द्विमुखः, नमिः राजा विदेहेषु, गन्धारेषु च निर्गतिनामा राट् ॥४६॥
एए णरिंदवसहा, णिक्खंता जिणसासणे ।
पुत्तं रज्जे ठवित्ताणं, सामण्णे पज्जुवट्ठिया ॥४७॥ व्याख्या-एते नरेन्द्रेषु वृषभाः श्रेष्ठा बहुराट्सेव्याः पुत्रं राज्ये स्थापयित्वा जिनशासने, निःक्रान्ताः ॥
__एतच्चरितानि सङ्केपेणैवं-चम्पायां दधिवाहनस्य चेटकजा पद्मावती राज्ञी, तस्या दोहदो जातो यथाहं राजवेषा वनानि भ्राम्यामीति । ततः सा लज्जयाऽवदमाना कृशदेहा राज्ञा पृष्टा । ज्ञाते तस्या दोहदे राज्ञा सा पट्टेभोपर्यारोपिता, राजा च तत्पृष्टस्थस्तदुपरि छत्रं दधौ । एवं स गत उद्याने । तत्र प्रथममेघवृष्टौ जलार्दीभूतमृद्गन्धेनोच्छलितमदमत्तोऽसौ गन्धेभो वनं प्रति नृपराज्ञीयुतो धावितः, नृपसैन्यं च पश्चात् पतितं । अटव्यां प्राप्तेन राज्ञा देव्युक्ता, हे प्रिय दृश्यमानवटशाखायं मया त्वया च विलग्यं, तया तत् श्रुतं, परं विह्वलीभूता सा तां वटशाखां गृहीतुं नाशकत् , राजा तु शाखायां विलग्न:, इभस्तु राज्ञीयुतस्तथैव वनान्तर्दधावे । अथ राजा वटादुत्तीर्य राज्ञीविरहशोकाकुलश्चम्पायां गतः, गजोऽपि कानेन भ्रमंस्तृषितः सर एकं प्रविष्टः, तत्र तस्मिन् क्रीडति राज्ञी शनैरुत्तीर्य जलं तीर्खा भूमौ समागता । अत सा भयाकुला साकाराऽनशनं प्रत्याख्यायैकस्यां दिशि चलिता । दूरे गतैकं तापसं दृष्ट्वा तत्पार्वे समेत्य सा ननाम । तापसेन पृष्टं मातस्त्वं कुतोऽत्र समेता ? तया निजवृत्तान्तो विश्वोऽपि निवेदितः, तदा चेटकराजमित्रेण तेन तापसेन मा भैरिति साश्वासिता। ततो वनफलानि तस्यै दत्वैकदिशि स तामरण्यान्निष्कास्योचे, वयं तपस्विनो हलकृष्टां भुवं नाक्रमामः, इत एषो दन्तपुरविषयस्तस्य दन्तवक्रश्च राट् , अतस्तत्र त्वं गच्छ! ततः सा दन्तपुरे समागत्य साध्वीसमीपे जगाम, साध्वीदत्तोपदेशतः प्रतिबुद्धा सा दीक्षां ललौ । दीक्षाविघ्नभयात्तया महत्तरायै स्वगर्भोदन्तो न निवेदितः, क्रमेण तदुदरवृद्धौ महत्तरयोक्तं भो महाभागे ! किमेतद्विहितं त्वया शासनोड्डाहकृत् ? तयोक्तं भगवति ! क्षमस्व! मम दीक्षायाः प्रागेव गर्भसम्भवोऽभूत् , परं मया चारित्रविघ्नं ध्यायन्त्या भवदग्रे तदुदन्तो न प्रकाशितः, तत् श्रुत्वा महत्तरया शासनोड्डाहभीरुतया सैकान्ते गुप्तस्थाने निवेशिता ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org