________________
श्रीउत्तराध्ययनदीपिकाटीका - १
तत्र तया पुत्रः प्रसूतस्तदा सा तज्जनकनाममुद्रायुतं तं बालं रत्नकम्बले संवेष्ट्य स्मशाने मुमोच । स्मशानपालकेन स निजपत्न्यै दत्तः, अवकीर्णित इति च तस्याभिधानं कृतं, रहःस्थितया पद्मावतीसाव्या तत्सर्वोदन्तो ज्ञातः, महत्तरया पृष्टा सा जगौ मया स मृतगर्भस्त्यक्तः, अथोत्पतन्नपुत्रमोहा सा पद्मावती स्मशानपालकभार्यया सह प्रीतिं चकार, भिक्षाप्राप्तमोदकादि च तस्मै बालाय दत्वा तमप्रीणयत्, सोऽपि च तां साध्वीं विनयादिभिः सत्कारयामास । अथ स बालस्तस्य चाण्डालस्य गृहे वृद्धिं प्राप्नुवन् बालैः सह क्रीडन् राजतेजसा भासुरस्तान् बालानवक्, अहोऽहं वो राट् मां करं दत्त ! स रुक्षकण्डवा व्याप्तस्तानूचे भो मां कण्डूयध्वं ! ततस्तस्य करण्ड्वाख्या बभूव । क्रमेण स प्रवृद्धः स्मशानरक्षको जातः, इतो द्वौ यती केनापि हेतुना तत्र स्मशाने समागतौ, तत्र कुड प्ररूढमेकं वंशदण्डं दृष्ट्वा तयोरेको वंशदण्डलक्षणज्ञोऽवक् मूलाच्चतुरङ्गुलत एतद्दण्डादाता राट् स्यात् ।
२७०
तद्वचनं तेन मातङ्गसुतेनैकेन द्विजेन च तत्रस्थेनाश्रावि । ततोऽसौ द्विजो विजने चतुरङ्गुलं खात्वा तं दण्डमलात्, तदा स मातङ्गबालेन तद् दृष्ट्वा स दण्डस्तस्मादाच्छिन्नः, ततो द्विजस्तं बालं तलारक्षपार्श्वे नीत्वोवाच देहि मे दण्डं ! सोऽवक् मत्स्मशानजातं दण्डं तुभ्यं नैव दास्ये । द्विजोऽवगनेन मे कार्यं त्वमन्यं लाहि ! तथाप्यदद्दारकस्तलारक्षेण पृष्टः किं न दत्से ? स ऊचेऽहमेतेन दण्डेन राजा भविष्यामि । तद्बालवाचं श्रुत्वा जातहास्येन तलारक्षेणोक्तं भो बाल ! यदा त्वं राजा भवेस्तदाऽस्य द्विजस्य त्वयैको ग्रामो देयः तेनापि तत् प्रतिपन्नं । अथ स बालस्तं दण्डमादाय स्वगृहं लुब्धोऽसौ द्विजोऽन्यद्विजानाहूय तं बालं हन्तुं विचारं कृतवान् । तदा तमुदन्तं श्रुत्वा तत्पिता भार्यासुतयुतस्ततो निःस्तृत्य काञ्चनपुरमागात् ।
गतः,
तत्र तन्नगरनृपे मृते मन्त्रिभिरधिवासितोऽश्वो बहिः सुप्तस्य तस्य करकण्डोः पार्श्वे समागत्य तं प्रदक्षिणय्य हेषारवं कृतवान् । अथ तं सुलक्षणोपेतं दृष्ट्वा नागरैर्जयजयारावः कृतः, परं ब्राह्मणा अयं मातङ्ग इति तं प्रवेष्टुं नाऽदुः, तदा करकण्डुना सा वंशदण्डो निजकरे धृतो ज्वलितुं लग्नः, तदा भीतास्ते ततः पलायिताः, ततो करकण्डुना तद्वाटधानकग्रामस्थाश्चाण्डाला द्विजीकृताः, उक्तं च
दधिवाहनपुत्रेण राज्ञा च करकण्डुना ।
"
वाटधानकवास्तव्या-श्चाण्डाला ब्राह्मणीकृताः ॥१ ॥ []
इतस्तं प्राप्तराज्यं श्रुत्वा स ब्राह्मणस्तत्रागत्योवाच देहि मे ग्रामं ! करकण्डुनोक्तं ते रुचितं
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org