Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Jaykirtisuri
Publisher: Bhadrankar Prakashan
View full book text
________________
२६१
अष्टादशं संयतीयाध्ययनम्
सगरो वि सागरंतं, भरहवासं नराहिवो ।
इस्सरियं केवलं हिच्चा, दयाए परिनिव्वुओ ॥३५॥ व्याख्या-सगरोऽपि सागरान्तं अब्धिप्रान्तं दिग्विजये औदिच्यां हिमवदन्तं भरतवर्ष, चैश्वर्यं केवलं परिपूर्णं हित्वा नराधिपो दयया संयमेन परिनिर्वृतो मुक्तः ।।
यथाऽयोध्यायां ईक्ष्वाकुवंशे जितशत्रुराजाभूत् , तस्या भ्राता सुमित्रविजयो युवराजः, विजयायशोमत्यौ तयोर्भार्ये, विजयायाश्चतुर्दशस्वप्नैः सूचितः श्रीअजितस्तीर्थकृत्सुतः, यशोमत्याश्च सगरचक्री सुतः, तौ यौवने राट्कन्याः परिणीतौ, कालेऽजितं राज्ये, सगरं च युवराजे संस्थाप्य जितशत्रुसुमित्रविजयौ दीक्षितौ सिद्धौ च । श्रीअजितः सगरं राज्येऽभिषिच्य प्रव्रज्य केवलीभूय सिद्धः । अत्र नियुक्ति:
अजियस्स कुमारत्तं, अट्ठारसपुव्वसयसहस्साइं ।
तेवन्नं पुव्वंगं, रज्जे पुव्वंगऊणलक्खवयं ॥१॥ [आ. नि./गा.२७८ ] सागरः पूर्वाङ्गाधिक७१पूर्वलक्षैरुत्पन्नचतुर्दशरत्नो जितषट्खण्डो भारतराज्यं चक्रे। जातास्तस्य षष्टिसहस्राणि सुताः, तेषु ज्येष्ठो जह्वकुमारो राज्ञोऽनुमत्या समस्तबन्धुयुक् पृथ्वीं पश्यन्नष्टापदं प्राप्य तदधः सैन्यं निवेश्य सुरसान्निध्यात्तच्छिरोऽधिरुह्य भरतकारितचतुर्विंशतिजिनबिम्बानि नत्वा स्तूपादींश्च दृष्ट्वा मन्त्रिमुखात् स्वपूर्वजकारितं च तद् ज्ञात्वोचे भो वीक्षध्वमेतत्सममन्याद्रि, ततो राजनरैः सर्वां क्ष्मां निभाल्योचे स्वामिन्नास्तीदृशोऽद्रिः, ततोऽस्यैव राक्षां कुर्म इति सर्वे चक्रिपुत्रा जह्वमुख्या दण्डरत्नेनाष्टापदे परितः परिखां चक्रुः, तदा दण्डरत्नं सहस्रयोजनानि दर्भवद्भुवम्भित्वाऽधो व्यन्तरभवनान्यगात् , भिन्नानि च तद्भवनानि । तदद्भुतं दृष्ट्वा भीता नागाः शरणाय ज्वलनप्रभव्यन्तरेन्द्रं गताः, उक्तः स्वोदन्तः, इन्द्रः सगरसुतानेत्योचे, भो ! व्यन्तरलोकः सोपद्रवो भवति, किमेतदारब्धमनात्मज्ञैर्भवद्भिः ? ततो जह्वना मृदूचे भो इन्द्र ! अष्टापदतीर्थरक्षणार्थं परिखा कृता, नाऽथ कुर्म इक्, कुरु प्रसादं ! क्षमस्व मन्तुं ! सोऽकोपो गतः स्थानं, अथ जल्वादिभिः परिखा जलपूर्णास्त्विति दण्डरत्नेन गङ्गा वालयित्वानीता, जलैः पूर्णा परिखा, मृज्जलपूरो गतो भवनेषु, त्रस्तो व्यन्तरलोकः, ज्वलनप्रभोऽवधिना तज्जवादिकृतं ज्ञात्वा क्रुद्धा दृग्विषान्नागकुमारान् स्वसङ्गतिकांस्तत्र प्रेषीत् । तैर्व्वलन्नैत्रैरीक्षिता जह्वमुखाः सर्वे भस्मीभूताः, मन्त्रिसामन्ताः ससैन्याः प्रस्थिता अयोध्यां प्राप्ता मन्त्रयन्ति स्म, कुमारान् मुक्त्वैता राज्ञः किं मुखं दर्शयामो वहावेव प्रविशाम इति ।
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350