Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Jaykirtisuri
Publisher: Bhadrankar Prakashan
View full book text
________________
२४८
श्रीउत्तराध्ययनदीपिकाटीका-१ ___ व्याख्या-विवादं वाक्कलहं, चः पूत्र्ती, उदीरयति, कथञ्चिदुपशान्तमपि मर्मभाषादिना वृद्धि नयति, अधर्मोऽसदाचारः, आत्मनि प्रश्न आत्मप्रश्नस्तं हन्तीत्यात्मप्रश्नहा, चेत् कश्चित् पृच्छेत् किं भवान्तरयायी अयमात्मा ? इति तमेव प्रश्नं हन्ति, यथा नास्त्यात्मा, प्रत्यक्षादिप्रमाणैरनुपलभ्यत्वात् । यद्वा आप्तां सद्बोधेन हितां प्रज्ञां आत्मनोऽन्येषां वा बुद्धि, कुतर्कव्याकुलीकरणतो हन्ति यः स आप्तप्रज्ञहा, व्युद्ग्रहे दण्डादिघातजे, कलहे वाचिके रक्तः स पापश्रमण उच्यते ॥१२।।
अथिरासणे कुक्कुइए, जत्थ तत्थ निसीयइ ।
आसणंमि अणाउत्ते, पावसमणे त्ति वुच्चइ ॥१३॥ व्याख्या-अस्थिरासनः, कुत्कुचः, हास्यविकथाचापल्यवान् , यत्र तत्र संसक्तरजस्कादावपि नीषीदति, आसने अनायुक्तोऽनुपयुक्तः, स पापश्रमणः ॥१३।।
ससरक्खपाओ सुयई, सिज्जं न पडिलेहइ ।
संथारए अणाउत्ते, पावसमणे त्ति वुच्चइ ॥१४॥ व्याख्या-सरजस्कपादः स्वपिति, कोऽर्थः ? संयमविराधनाया अभीरुः पादावप्रमृज्यैव शेते, कारणाद्दिवा रात्रौ वा, शय्यां वसतिं न प्रतिलेखयति, न च प्रमार्जयति, संस्तारके सुप्तोऽनायुक्तः, "कुक्कुडिपायपसारे, जह आगासे पुणो वि आउंटे" [ ] इत्याद्यागमार्थाऽनुपयुक्तो भवति स पापश्रमणः ॥१४।। एवं चारित्रविषयं पापश्रमणत्वमुक्त्वा तपोविषयमाह
दुद्धदही विगईओ, आहारेइ अभिक्खणं ।
अरए य तवोकम्मे, पावसमणे त्ति वुच्चइ ॥१५॥ व्याख्या-दधिदुग्धे विकृतीघृताद्यशेषविकृतीराहारयति अभीक्ष्णं वारंवारं, तथाविधपुष्टालम्बनं विनापि । अत एवारतोऽप्रीतिमांश्च तपःकर्मण्यनशनादौ स पापश्रमणः ।।१५।।
तथा
अत्यंतंमि य सूरंमि, आहारेइ अभिक्खणं ।
चोइओ पडिचोएइ पावसमणे त्ति वुच्चइ ॥१६॥ व्याख्या-अस्तमयति यावत् , चः पूर्ती, सूर्ये उदयादारभ्य प्रातरारभ्य सन्ध्यां यावदभीक्ष्णं [आहारयति] भुङ्क्ते, यद्वाऽस्तमयति सूर्ये भुङ्क्ते । किमेकदैव ? इत्याह
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350