Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Jaykirtisuri
Publisher: Bhadrankar Prakashan
View full book text
________________
सप्तदशं पापश्रमणीयाध्ययनम्
दवदवस्स चरई, पत्ते य अभिक्खणं ।
उल्लंघणे य चंडेय, पावसमणे त्ति वुच्चइ ॥ ८ ॥
व्याख्या-'
- 'दवदव' त्ति द्रुतं द्रुतं चरति, तथाविधालम्बनं विनापि भिक्षाचर्यादिषु पर्यटति, प्रमतश्च स्यात् अभीक्ष्णं वारंवार, यद्वा इर्यासमितावनुपयुक्तः, उल्लङ्घनश्च बलादीनां यथोचितप्रतिपत्त्यकरणतोऽधः कर्त्ता, अश्ववत् सडिम्भादीनां वा, चण्डः क्रोधेन आरभटवृत्त्या - श्रयाद्वा, स पापश्रमणः ॥ ८ ॥
पडिलेइ पत्ते, अवउज्झइ पायकंबलं । पडिलेहाअणाउत्तो, पावसमणेति वच्चइ ॥९॥
,
व्याख्या - प्रतिलेखयति प्रमत्तोऽनुपयुक्तः सन् अपोज्झति यत्र तत्र मुञ्चति पादकम्बलं पादप्रोञ्छनादि, पात्रकम्बलं वा, सर्वोपधिप्रतिलेखनाऽनुपयुक्तः प्रत्युपेक्षाअनुपयुक्तः स पापश्रमणः ॥ ९ ॥
२४७
पडिलेहेइ पमत्ते से किंचि हु निसामिया ।
,
गुरुपरिभास निच्चं, पावसमणेति वच्चइ ॥१०॥
"
व्याख्या - यदा प्रतिलेखयति तदा प्रमत्तः, हुः अप्यर्थे, स किञ्चिदपि विकथादि निशम्य तत्राक्षिप्तचित्ततया तत्करोति । तथा नित्यं गुरून् प्रतिभाषते विवदते इति गुरुप्रतिभाषकः, (पाठान्तरे - गुरुपरिभावकः गुरुपरिभवकृत्) वितथाचरणेन गुरुभिरुदिते सति वक्ति, स्वयमेव तर्हि तत् कुरुध्वं ? युष्माभिर्वयमित्थं शिक्षितास्ततो वो दोष इत्यादि वदन् स पापश्रमण उच्यते ॥१०॥
बहुमाई पमुहरी, थद्धे लुद्धे अणिग्गहे ।
असंविभागी अवियत्ते, पावसमणे त्ति वुच्चइ ॥११॥
व्याख्या–बहुमायी प्रभूतवञ्चनाप्रयोगवान्, प्रकर्षेण मुखरः प्रमुखरः, स्तब्धो, लुब्धः, अनिग्रहो ऽनिग्रहितेन्द्रियद्रियनोइन्द्रियः, असंविभागी गुरुग्लानादीनामपि य आहारादि न यच्छति, ‘अवियत्ते'त्ति, गुर्वादिष्वप्यप्रतीतिमान् स पापश्रमण उच्यते ॥११॥ विवायं च उईरेई, अहम्मे अत्तपन्न ।
gure कलहे रत्ते, पावसमणे ति वच्चइ ॥१२॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350