________________
सप्तदशं पापश्रमणीयाध्ययनम्
दवदवस्स चरई, पत्ते य अभिक्खणं ।
उल्लंघणे य चंडेय, पावसमणे त्ति वुच्चइ ॥ ८ ॥
व्याख्या-'
- 'दवदव' त्ति द्रुतं द्रुतं चरति, तथाविधालम्बनं विनापि भिक्षाचर्यादिषु पर्यटति, प्रमतश्च स्यात् अभीक्ष्णं वारंवार, यद्वा इर्यासमितावनुपयुक्तः, उल्लङ्घनश्च बलादीनां यथोचितप्रतिपत्त्यकरणतोऽधः कर्त्ता, अश्ववत् सडिम्भादीनां वा, चण्डः क्रोधेन आरभटवृत्त्या - श्रयाद्वा, स पापश्रमणः ॥ ८ ॥
पडिलेइ पत्ते, अवउज्झइ पायकंबलं । पडिलेहाअणाउत्तो, पावसमणेति वच्चइ ॥९॥
,
व्याख्या - प्रतिलेखयति प्रमत्तोऽनुपयुक्तः सन् अपोज्झति यत्र तत्र मुञ्चति पादकम्बलं पादप्रोञ्छनादि, पात्रकम्बलं वा, सर्वोपधिप्रतिलेखनाऽनुपयुक्तः प्रत्युपेक्षाअनुपयुक्तः स पापश्रमणः ॥ ९ ॥
२४७
पडिलेहेइ पमत्ते से किंचि हु निसामिया ।
,
गुरुपरिभास निच्चं, पावसमणेति वच्चइ ॥१०॥
"
व्याख्या - यदा प्रतिलेखयति तदा प्रमत्तः, हुः अप्यर्थे, स किञ्चिदपि विकथादि निशम्य तत्राक्षिप्तचित्ततया तत्करोति । तथा नित्यं गुरून् प्रतिभाषते विवदते इति गुरुप्रतिभाषकः, (पाठान्तरे - गुरुपरिभावकः गुरुपरिभवकृत्) वितथाचरणेन गुरुभिरुदिते सति वक्ति, स्वयमेव तर्हि तत् कुरुध्वं ? युष्माभिर्वयमित्थं शिक्षितास्ततो वो दोष इत्यादि वदन् स पापश्रमण उच्यते ॥१०॥
बहुमाई पमुहरी, थद्धे लुद्धे अणिग्गहे ।
असंविभागी अवियत्ते, पावसमणे त्ति वुच्चइ ॥११॥
व्याख्या–बहुमायी प्रभूतवञ्चनाप्रयोगवान्, प्रकर्षेण मुखरः प्रमुखरः, स्तब्धो, लुब्धः, अनिग्रहो ऽनिग्रहितेन्द्रियद्रियनोइन्द्रियः, असंविभागी गुरुग्लानादीनामपि य आहारादि न यच्छति, ‘अवियत्ते'त्ति, गुर्वादिष्वप्यप्रतीतिमान् स पापश्रमण उच्यते ॥११॥ विवायं च उईरेई, अहम्मे अत्तपन्न ।
gure कलहे रत्ते, पावसमणे ति वच्चइ ॥१२॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org