Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Jaykirtisuri
Publisher: Bhadrankar Prakashan
View full book text
________________
अष्टादशं संयतीयाध्ययनम्
आसं विसज्जइत्ताणं, अणगारस्स सो निवो । विणण वंदए पाए, भगवं एत्थ मे खमे ॥ ८ ॥
व्याख्या - अश्वं विसृज्य विमुच्य अनगारस्य स नृपः सञ्जयो विनयेन वन्दते पादौ, वक्ति च यथा हे भगवन् ! अत्र मृगवधे मेऽपराधं क्षमस्व ! ॥८॥
अह मोणेण सो भगवं, अणगारे झाणमस्सिओ । रायाणं न पडिमंतेइ, तओ राया भयद्दुओ ॥९॥
व्याख्या - अथेत्यनन्तरं मौनेन स गर्छभालिनामा नगारो ध्यानं धर्मध्यानमाश्रितः स्थितो राजानं न प्रतिमन्त्रयति, न प्रतिवक्ति, यथाहं क्षमिष्ये न वेति । ततो राजा भयद्रुतो यथा न ज्ञायते किमेष क्रुद्धः कर्त्ता ! ||९||
उक्तवांश्च
संजओ अहमस्सीति, भयवं वाराहि मे ।
कुद्धे तेएण अणगारे, दहिज्ज नरकोडिओ ॥१०॥
व्याख्या - सञ्जयो राजाहमस्मि मा भून्नीचोऽयं कोऽपीत्यस्य कोप इत्येतत्कथनं । इति हेतोर्हे भगवन् ! व्याहर 'मे' मां जल्पय ! सुब्व्यत्ययान्मां, क्रुद्धस्तेजसा तपोमाहात्म्यतेजोलेश्यादिनाऽनगारो दहन्नरकोटीरतोऽत्यन्तं भीतोऽहम् ॥१०॥
इत्थं तेनोक्ते मुनिराह -
अभयं पत्थिवा तुब्भं, अभयदाया भवाहि य । अणिच्चे जीवलोगंमि, किं हिंसाए पसज्जसि ॥११॥
२५३
व्याख्या - हे पार्थिव ! अभयं तुभ्यं, अभयदाता च भव ! यथा भवतो मृत्युभयं तथान्येषामपि । अमुमेवार्थं व्यतिरेकेणाह - अनित्ये जीवलोके प्राणिगणे किं हिंसायां प्रसजसि ? जीवलोकस्याऽनित्यत्वे भवानप्यनित्यस्तत्किमल्पदिनकृते नरकहेतुरियं कर्त्तुं योग्या ? ॥११॥
अन्यच्च
जया सव्वं परिच्चज्ज, गंतव्व अवसस्स ते ।
अणिच्चे जीवलोगंमि, किं रज्जंमि पसज्जसि ॥ १२ ॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350