Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Jaykirtisuri
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 274
________________ २३१ पञ्चदशं सभिक्षुकमध्ययनम् तथान्तरिक्षमाकाशं, तत्र भवमान्तरिक्षं, गन्धर्वपुरादिलक्षणं, यथा कपिलं शस्यघाताय, माञ्जिष्ट हरणं गवां । अव्यक्तवर्णं कुरुते, बलक्षोभं न संशयः ॥१॥[ ] गन्धर्वनगरं स्निग्धं, प्रासादं च सतोरणं । सौम्यां दिशं समाश्रित्य, राज्ञस्तद्विजयकरम् ॥२॥ [ ] इत्यादि । स्वप्नगतं शुभाशुभोक्तिर्यथा गायने रोदनं ब्रूया-नर्त्तने वधबन्धनं । हसने शोचनं ब्रूयात्, पठने कलहं तथा ॥१॥[ ] इत्यादि । लक्षणं स्त्रीपुरुषयोर्गजादीनां यथा चक्खसिणेहे सुहओ, दंतसिणेहे य भोयणं मिटुं । ___ नयणसिणेहे सुक्खं, नहनेहे होइ परमधणं ॥१॥ इत्यादि । दण्डो यष्टिस्तत्स्वरूपं–“एगपव्वं पसंसंति" इत्यादि । वास्तुविद्या प्रासादादिलक्षणवाचिशास्त्रं अङ्गविकारः शिर:स्फुरणादिः, “सिरप्फुरणे किर रज्जं' इत्यादि । स्वरस्य दुर्गाशिवादिकृतस्य विजयः शुभाशुभनिरूपणाभ्यासः, यथा गतिस्त्वरा स्वरो वामो, दुर्गायाः शुभदः स्मृतः ।। विपरीतः प्रवेशे तु, स एवाभिष्टदायकः ॥१॥[ ] इत्यादि । दुर्गास्वरत्रयं स्याद्, ज्ञातव्यं शाकुनेन नैपुण्यात् । चिलिचिलिशब्दः सफलः, सुर्मध्यश्चलचलो विफलः ॥१॥[ ] इत्यादिभिर्विद्याभिर्न जीवति, नैता एवाजीविकाः प्रकल्प्य यः प्राणान् धारयति स भिक्षुः, अनेन निमित्तलक्षणोत्पादनादोषपरिहार उक्तः ॥७॥ अथ मन्त्रादि तद्दोषत्यागायाहमंतं मूलं विविहं विज्जचिंतं, वमणविरेयणधूमणेत्तसिणाणं । आतुरे सरणं तिगिच्छियं च, तं परिण्णाय परिव्वए स भिक्खू ॥८॥ व्याख्या-मन्त्रं ॐकारादि स्वाहापर्यन्तं ह्रींकारादिवर्णात्मकं, मूलं सहदेवीकल्पादि, तत्तच्छास्त्रकृतं मूलकर्म वा विविधं, वैद्यचिन्तां वर्जयेत् , विदलं शूलीत्यादि । वमनं उद्गीरणं, विरेचनं कोष्ठशुद्धिरूपं, धूमं मन:शीलादिसम्बन्धि, नेत्रशब्देन नेत्रौषधं सुवीराञ्जनादि, स्नानमन्यार्थं मन्त्रौषधसंस्कृतजलैः सुब्ब्यत्ययादातुरस्य रोगादिपीडितस्य हा Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350