Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Kamalsanyamvijay, Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
३८१
द्वादशं हरिकेशीयमध्ययनम्
राज्ञा च तां तथाभूतां सुतां दृष्ट्वा विषादिना । भौतिका मान्त्रिकास्तत्र समाहूता अनेकशः ॥४४॥ तैवैद्यैश्च चतुर्भेदाः सोद्यमैर्विहिताः क्रियाः । परं विशेषो नो जातो यन्त्र-मन्त्राद्युपायकैः ॥४५॥ बीजा इवोषरक्ष्मोप्तास्तेऽभूवन् निष्फलक्रियाः । ततो यक्षस्तदङ्गस्थः प्रोचेऽनिन्द्यनया मुनिः ॥४६॥ यद्येनां तस्य भो दत्थ तदा मुञ्चामि नान्यथा । एषा जीवत्विति क्षमापः स्वीचक्रे तद्वचोऽञ्जसा ॥४७|| ततः सज्जशरीरा सा सर्वालङ्कारभूषिता । मुनेः समीपं सम्प्राप्तोद्वाहोपकरणान्विता ॥४८॥ साऽथ व्यजिज्ञपन्नत्वा तमृर्षि ससखीजना । स्वयंवराया मे हस्तं गृहाण स्वकरेण भोः ! ॥४९।। तपस्वी प्राह हे भद्रे ! सृतं सङ्कथयाऽनया । नरकद्वारपद्धत्या विबुधैरतिनिन्द्यया ॥५०॥ सिद्धिसुखबद्धरागा अशुचिषु युवतिषु कथं नु रज्यन्ते ? । ग्रैवैयकदेवा इव परमार्थज्ञा महामुनयः ॥५१॥ जातामर्षेण ततो यक्षेणाच्छाद्य तत्र यतिरूपम् । वैक्रियनानारूपैविडम्बिता सा भृशं रात्रौ ॥५२॥ प्रातः सा स्वप्नमिव सुमन्यमानाऽपि दुर्मनस्कतया । स्वजनानुगम्यमाना गता सखेदा पितृसकाशम् ॥५३।। तदा भूपालमाह स्म रुद्रदेवः पुरोहितः ।। भद्रोपलब्धवृत्तान्तो वेद-स्मृति-पुराणवित् ॥५४॥ भोः स्वामिन् ! ऋषिपत्न्येषा त्यक्ता तेन महात्मना । कार्या विप्रस्य पत्नीति राज्ञा तस्यैव सा ददे ॥५५।। एवं पुरोधसस्तस्य कान्तया कान्तया तया । भुञ्जानस्य सदा भोगान् कियान् कालोऽगमत् सुखम् ॥५६॥ अथो पुराद् बहिस्तेन रुद्रदेवपुरोधसा । यज्ञं च यजता सैव यज्ञपत्नी कृता प्रिया ॥५७।।
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500