Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Kamalsanyamvijay, Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
३८६
उत्तरज्झयणाणि-१ ब्राह्मणानाम्। मृषा अलीकमदत्तं च 'चशब्दान्मैथुनम्' परिग्रहश्च द्विपद-चतुष्पदादीनाम् 'अस्तीति सर्वत्र योज्यम्' । ते क्रोधाद्युपेता यूयं ब्राह्मणा जाति-विद्याविहीनाः, क्रियाकर्मविभागेन हि चातुर्वर्ण्यव्यवस्था । यत उक्तम्
"एकवर्णमिदं सर्वं पूर्वमासीद् युधिष्ठिर !। क्रिया-कर्मविभागेन चातुर्वण्र्यं व्यवस्थितम् ॥१॥ ब्राह्मणो ब्रह्मचर्येण यथा शिल्पेन शिल्पिकः ।
अन्यथा नाममात्रं स्यादिन्द्रगोपककीटवत्" ॥२॥ न चैवंविधक्रिया ब्रह्मचर्यात्मिका कोपाद्युपेतेषु तत्त्वतः सम्भवत्यतो न तावज्जातिसम्भवः, विद्याप्यहिंसादिप्रपञ्चकशास्त्रात्मिका न सम्भवति भवत्सु अज्ञानसूचकेषु हिंसोपदेष्ट्रषु तेषु प्रवृत्तत्वात् । तत: 'ताई तु' त्ति 'तुरवधारणे' तानि भवद्विदितानि ब्राह्मणलक्षणानि क्षेत्राणि सुपापकान्येव, न तु सुपेशलानि क्रोधाद्युपेतत्वेन पापहेतुत्वादिति ॥१४॥ .
वेदवेत्तृत्वेन वयमेव ब्राह्मणा इत्यत्राहतुब्भे त्थ भो भारहरा गिराणं अटुं न याणाह अहिज्ज वेए । उच्चावयाइं मुणिणो चरंति ताई तु खेत्ताई सुपेसलाई ॥१५॥
व्याख्या-यूयमत्र लोके भोः ! भारधरा भारमात्रवाहकाः । कासां ? गिरां प्रक्रमाद् वेदसम्बन्धिनीनां वाचां यतोऽर्थमभिधेयं न जानीथ । 'अहिज्ज' त्ति 'अपेर्गम्यत्वात्' अधीत्यापि वेदान् आत्मा रे ज्ञातव्या मन्तव्यो निदिध्यासितव्य इत्यादीन् । एषां यद्यर्थवेत्तारः स्युस्तर्हि यागादीन् न कुर्वीरन् । ततस्तत्त्वतो वेदविद्याविदोऽपि भवन्तो न भवन्ति । तत् कथं जातिविद्यासम्पन्नत्वेन क्षेत्रभूताः स्युः ? । तर्हि कानि क्षेत्राणि ? इत्याह-उच्चावचान्युत्तमाधमानि 'गृहाणीति गम्यम्' मुनयश्चरन्ति भिक्षार्थं ये, न तु भवन्त इव स्वयं पचनाद्यारम्भप्रवृत्तयः । ततस्तत्त्वतस्त एव वेदार्थं विदन्ति, तत्र भैक्ष्यवृत्तेरेव समर्थितत्वाद् यदाहुर्वेदान्तवादिनः
"चरेन्माधुकरी वृत्तिमपि म्लेच्छकुलादपि ।
एकान्नं नैव भुञ्जीत बृहस्पतिसमादपि" ॥१॥ ततस्तान्येव मुनिलक्षणानि क्षेत्राणि सुपेशलानीति ॥१५।।
छात्राः प्राहुःअज्झावयाणं पडिकूलभासी पभाससे किं नु सगासे अम्हं ? । अवि एवं विणस्सउ अन्न-पाणं न य णं दाहामु तुमं नियंठा ! ॥१६॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500