Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Kamalsanyamvijay, Vajrasenvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 472
________________ ४३८ उत्तरज्झयणाणि-१ परनिपातः सूत्रत्वात्' चरिष्याम्यासेविष्ये मौनं मुनिभावमकिञ्चनो न विद्यते किञ्चन द्रव्यतो हेमादि, भावतः कषायादिरूपमस्या इति कृत्वा । ऋजु मायारहितं कृतमस्या इति ऋजुकृता । निष्क्रान्ता आमिषाद् गृद्धिहेतोविषयादेनिरामिषा । परिग्रहारम्भयोर्दोषा अभिष्वङ्ग-निस्त्रिंशतादयस्तेभ्यो निवृत्ता परिग्रहारम्भदोषनिवृत्ता 'प्राकृतत्वात् तस्य प्राग् निपातः' ॥ अपरं च दवाग्निना दावानलेन यथारण्ये दह्यमानेषु भस्मसात् क्रियमाणेषु जन्तुष्वन्ये सत्त्वाः प्राणिनोऽविवेकिनः प्रमोदन्ते प्रकर्षेण हृष्यन्ति । किम्भूताः ? रागद्वेषयोर्वशं आयत्ततां गताः प्राप्ताः ॥४१-४२।। दृष्टान्तमुक्त्वा दार्टान्तिकमाहएवमेव वयं मूढा काम-भोगेसु मुच्छिया । डज्झमाणं न बुज्झामो राग-द्दोसग्गिणा जगं ॥४३॥ व्याख्या-एवमेव वयं 'मूढ'त्ति मूढानि मोहवशगानि काम-भोगेषु 'मुच्छिय'त्ति मूछितानि गृद्धानि दह्यमानं न बुध्यामहे राग-द्वेषावग्निस्तेन किं तज्जगत् प्राणिवर्गं । यो हि सविवेको रागादिमांश्च न स्यात्, स दवाग्निना दह्यमानानन्यजन्तूनवलोक्यात्मरक्षणोपायतत्पर एव स्यान्न तु प्रमादवशग: सन् प्रमोदते, यस्त्वत्यन्तमज्ञो रागादिमांश्च स तु हृष्यन्न तदुपशमोपाये प्रवर्तते । ततो वयमपि भोगापरित्यागादेवंविधान्येवेति भावः ॥४३।। ये तु नैवंविधास्ते किं कुर्वन्तीत्याहभोगे भुच्चा वमित्ता य लहुभूयविहारिणो । आमोयमाणा गच्छंति दिया कामकमा इव ॥४४॥ व्याख्या भोगान् शब्दादीन् भुक्त्वा पुनरुत्तरकालं वान्त्वा चापहाय लघुर्वातस्तद्वद् भूतमेषां ते लघुभूतास्तदुपमाः सन्तो विहरन्तीत्येवंशीला लघुभूतविहारिणोऽप्रतिबद्धविहारिण इत्यर्थः । आ समन्तान्मोदमानास्तथाविधानुष्ठानेन हृष्यन्तो गच्छन्ति 'विवक्षितं स्थानमिति शेषः' । 'दिया कामकमा इव' त्ति इवस्य भिन्नक्रमत्वाद् द्विजा इव पक्षिण इव कामोऽभिलाषस्तेन क्रामन्तीति कामक्रमाः । यथा द्विजाः स्वेच्छया यत्र यत्र रोचते, तत्र तत्रामोदमाना भ्राम्यन्त्येवमेतेऽप्यभिष्वङ्गाभावाद् यत्र यत्र संयमनिर्वाहस्तत्र तत्र यान्तीत्याशयः ॥४४॥ पुनर्बहिरास्थां निराकुर्वन्त्याहइमे य बद्धा फंदंति मम हत्थज्जमागया । वयं च सत्ता कामेसु भविस्सामो जहा इमे ॥४५॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500