Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Kamalsanyamvijay, Vajrasenvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 487
________________ ४५३ षोडशं ब्रह्मचर्यसमाधिस्थानाध्ययनम् धम्माओ भंसिज्जा, तम्हा नो इत्थीणं कहं कहिज्जा ॥२॥ व्याख्या-नो स्त्रीणामेकाकिनीनामिति गम्यम् । कथां वाक्यप्रबन्धरूपां यदि वा स्त्रीणां कथां 'कर्णाटी सुरतोपचारचतुरा लाटी विदग्धप्रिया' इत्यादिकामथवा जाति-कुलरूप-वेष-भेदाच्चतुर्विधां स्त्रीकथां कथयिता भवति यः स निर्ग्रन्थो न त्वन्य इत्याशयः । तत् कथमित्यादि प्राग्वदिति द्वितीयं स्थानम् ॥२॥ णो इत्थीणं सद्धि सन्निसिज्जागए विहरित्ता हवइ से निग्गंथे । तं कहमिति चे आयरिय आह-निग्गंथस्स खलु इत्थीहिं सद्धि सन्निसिज्जागयस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पज्जिज्जा, भेयं वा लभिज्जा, उम्मायं वा पाउणिज्जा, दीहकालियं वा रोगायंकं हविज्जा, केवलिपन्नत्ताओ वा धम्माओ भंसिज्जा, तम्हा खलु नो निग्गंथे इत्थीहिं सद्धि सन्निसिज्जागए विहरिज्जा ॥३॥ व्याख्या-नो स्त्रीभिः सार्धं सह सन्निषद्या सम्यक् पीठाद्यासनं तस्यां गतः स्थितः सन्निषिद्यागतः सन् विहर्ता-अवस्थाता भवति । कोऽर्थः ? स्त्रीभिः सहैकासने नोपविशेद, उत्थितास्वपि हि तासु मुहूर्तं तत्र नोपवेष्टव्यमिति । य एवंविधः स निर्ग्रन्थो नान्य इत्याशयः । तत् कथमित्यादि पूर्ववदिति तृतीयं स्थानम् ॥३॥ ___णो इत्थीणं इंदिआइं मणोहराई मणोरमाइं आलोइत्ता निज्झाइत्ता हवइ से निग्गंथे । तं कहमिति चे आयरिय आह-निग्गंथस्स खलु इत्थीणं इंदियाई मणोहराई मणोरमाइं आलोयमाणस्स निज्झायमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पज्जिज्जा, भेयं वा लभिज्जा, उम्मायं वा पाउणिज्जा, दीहकालियं वा रोगायंकं हविज्जा, केवलिपन्नत्ताओ वा धम्माओ भंसिज्जा, तम्हा खलु नो निग्गंथे इत्थीणं इंदियाइं मणोहराई मणोरमाइं आलोएज्जा निज्झाइज्जा ॥४॥ व्याख्या-नो स्त्रीणां नयनादीन्द्रियाणि, मनो हरन्ति दृष्टमात्राण्यप्याक्षिपन्तीति मनोहराणि, मनो रमयन्ति दर्शनान्तरमनुचिन्त्यमानान्याह्लादयन्तीति मनोरमाणि, आलोकिता ईषद् द्रष्टा निर्ध्याता-अतिशयेन चिन्तयिता भवति यः स निर्ग्रन्थः । शेषं स्पष्टमिति चतुर्थं स्थानम् ॥४॥ णो इत्थीणं कुटुंतरंसि वा दूसंतरंसि वा भित्तिअंतरंसि वा कूइयसदं Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500