Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Kamalsanyamvijay, Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
षोडशं ब्रह्मचर्यसमाधिस्थानाध्ययनम्
४५५ भेयं वा लभिज्जा, उम्मायं वा पाउणिज्जा, दीहकालियं वा रोगायंकं हविज्जा, केवलिपन्नत्ताओ वा धम्माओ भंसिज्जा, तम्हा खलु नो निग्गंथे पणीयं आहारं आहारेज्जा ॥७॥
व्याख्या-नो प्रणीतं गलद्विन्दु 'उपलक्षणादन्यमप्यत्यन्तधातूद्रेककारिणम्' आहारमशनादिकमाहारयिता भोक्ता भवति यः स निर्ग्रन्थः । शेष स्पष्टम्, नवरं प्रणीतं पानभोजनमिति तयोरेव मुख्यतया यतिभिराहार्यमाणत्वादन्यथा खाद्य-स्वाद्ये अपि प्रणीते त्याज्ये एवेति सप्तमं समाधिस्थानम् ।।७।।
णो अइमायाए पाण-भोयणं आहारित्ता हवइ से निग्गंथे । तं कहमिति चे आयरिय आह-निग्गंथस्स खलु अइमायाए पाण-भोयणं आहारेमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुपज्जिज्जा, भेयं वा लभिज्जा, उम्मायं वा पाउणिज्जा, दीहकालियं वा रोगायंकं हविज्जा, केवलिपन्नत्ताओ वा धम्माओ भंसेज्जा, तम्हा खलु नो निग्गंथे अइमायाए पाण-भोयणं आहारेज्जा ॥८॥ व्याख्या-नो अतिमात्रया
"बत्तीसं किर कवला आहारो कुच्छिपूरओ भणिओ।
पुरिसस्स महिलियाए अट्ठावीसं भवे कवला" ॥१॥ इत्यागमोक्तमात्रातिक्रमेण पान-भोजनमाहारयिता भवति यः स निर्ग्रन्थः । शेषं स्पष्टमित्यष्टमं स्थानम् ॥८॥
___णो विभूसाणुवाई हवइ से निग्गंथे । तं कहमिति चे आयरिय आहविभूसावत्तिए विभूसियसरीरे इत्थिजणस्स अहिलसणिज्जे हवइ । तओ णं तस्स इत्थिजणेणं अभिलसमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पज्जिज्जा, भेयं वा लभिज्जा, उम्मायं वा पाउणिज्जा, दीहकालियं वा रोगायंकं हविज्जा, केवलिपन्नत्ताओ वा धम्माओ भंसेज्जा, तम्हा खलु नो निग्गंथे विभूसाणुवाई सिया ॥९॥
व्याख्या-नो विभूषानुपाती शरीरोपकरणादिषु स्नानधावनादिभिः संस्कारकर्ता
१. द्वात्रिंशत् किल कवला आहार: कुक्षिपूरको भणितः ।
पुरुषस्य महिलाया अष्टाविंशतिर्भवेत् कवलाः ॥१॥ Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 487 488 489 490 491 492 493 494 495 496 497 498 499 500