Book Title: Agam 43 Mool 04 Uttaradhyayan Sutra Part 01
Author(s): Kamalsanyamvijay, Vajrasenvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 488
________________ ४५४ उत्तरज्झयणाणि - १ वा रुइयसद्दं वा गीयसद्दं वा हसियसद्दं वा थणियसद्दं वा कंदियसद्दं वा विलवियसद्दं वा सुणित्ता हवइ से निग्गंथे । तं कहमिति चे आयरिय आह-इत्थीणं कुडुंतरंसि वा दूसंतरंसि वा भित्तिअंतरंसि वा कूइयसद्दं वा रुइयसद्दं वा गीयसद्दं वा हसियसद्दं वा थणियसद्दं वा कंदियसद्दं वा विलवियसद्दं वा सुणमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पज्जिज्जा, भेयं वा लभिज्जा, उम्मायं वा पाउणिज्जा, दीहकालियं वा रोगायकं हविज्जा, केवलिपन्नत्ताओ वा धम्माओ भंसिज्जा, तम्हा खलु नो निग्गंथे इत्थीणं कुडुंतरंसि वा दूसंतरंसि वा भित्तिअंतरंसि वा कूइयसद्दं वा रुइयसद्दं वा गीयसद्दं वा हसियसद्दं वा थणियसद्दं वा कंदियसद्दं वा विलवियसद्दं वा सुणमाणो विहरिज्जा ॥५॥ व्याख्या- कुड्यं लेष्टुकादिरचितं तेनानन्तरं व्यवधानं कुड्यान्तरं तस्मिन् वा दूष्यं वस्त्रं यवनिकारूपं तदन्तरे वा भित्तिः पक्वेष्टिकादिरचिता तदन्तरे वा 'स्थित्वेति शेष: ' । कूजितशब्दं सुरतसमये कोकिलादिपक्षिभाषारूपं, रुदितं शब्दं वा, रतिसमयकृतं क्रन्दितशब्दं वा, प्रोषितभर्तृकादिकृताक्रन्दरूपं, विलपितशब्दं वा प्रलापरूपं श्रोता यो न भवति स निर्ग्रन्थः । शेषं प्रश्नप्रतिवचनाभिधायि प्राग्वदिति पञ्चमं स्थानम् ||५|| णो नग्गंथे पुव्वरयं पुवकीलियं अणुसरिता भवइ से निग्गंथे । तं कहमिति चे आयरिय आह- निग्गंथस्स खलु इत्थीणं पुव्वरयं पुव्वकीलियं अणुसरमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पज्जिज्जा, भेयं वा लभिज्जा, उम्मायं वा पाउणिज्जा, दीहकालियं वा रोगायकं हविज्जा, केवलिपन्नत्ताओ वा धम्माओ भंसिज्जा, तम्हा खलु नो निग्गंथे इत्थीणं पुव्वरयं पुव्वकीलियं अणुसरिज्जा ॥ ६ ॥ व्याख्या- -नो निर्ग्रन्थः पूर्वस्मिन् गृहस्थावस्थाकाले रतं स्त्र्यादिभिः सह विषयानुभवनं पूर्वरतं पूर्वक्रीडितं वा स्त्र्यादिभिरेव पूर्वकालभाविद्यूतादिक्रीडात्मकं अनुस्मर्ता - अनुचिन्तयिता भवति यः स निर्ग्रन्थः । तत् कथमित्यादि शेषं प्राग्वदिति षष्ठं स्थानम् ॥६॥ ण पणीयं आहारं आहारिता भवइ से निग्गंथे । तं कहमिति चे आयरिय आह- निग्गंथस्स खलु पणीयं पाण-भोयणं आहारेमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुपज्जिज्जा, Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500